________________
९८
आवश्यकमुत्रस्य
गमः=मृत्रार्थद्वयरूप आगमः । तत्र सूत्रपदं व्याचष्टे - ' सुत्तं ' इति प्राकृतशैल्या सूत्रं मृक्तं सुप्तमिति पदत्रयस्य 'सुत्तं ' इति भवति, तस्मात् सूत्र्यन्ते = संगृह्यन्ते बहवोऽर्था यस्मिन्निति, मृत्रयति = गुम्फयति विविधानर्थान् संक्षेपेणेति, सूत्रयति = मृचयत्यल्पाक्षरैर्द्रव्यपर्यायनयादिस्वरूपं भृशमर्थमिति दोषराहित्येन 'सुष्ठुन:= प्रतिपादितमिति, अर्थज्ञानमन्तरेण सर्वे पदार्थाः सुप्तवत्प्रतिभान्स्यत्रेति वार्थः । यद्वा मृत्रं=तन्तुस्तत्सादृश्याद्गोण्या लक्षणया सूत्रम्, यथा तन्तौ बहूनि वस्तून्येकत्र संग्रध्यन्ते तथेहापि बहवोऽर्था इति । आहोस्वित् यथा तन्त्त्रपरपर्यायं मूत्रमेव सुचतुरैः पटकरैः पटरूपतां नीतं सद् गोप्याङ्गान्यानृत्य शैत्यादिभ्यो रक्षन् धारकस्य शोभां मङ्गलं च तनोति तथेदमपि म्रत्रमाचार्यादिव्याख्यातं सत् पटस्था
जिसमें संक्षेप रूपसे बहुत अर्थों का संग्रह किया जाय, अथवा जो दोषरहित कहा हुआ हो, या जैसे सोये हुए ७२ कला के ज्ञाता पुरुष को जगाने पर कला का भेद-प्रभेद का ज्ञान होता है उसी प्रकार अर्थ द्वारा सर्वतत्त्व जिससे जानें जाये अथवा जैसे सूत्र (मृत) में मणि मोती आदि तरह तरह के पदार्थ गूँथे हुए रहते हैं, या जैसे सूत बहुत से इकट्ठे किये जाकर चतुर पुरुषों से तरह२ के (अपनी इच्छा के अनुसार) कपडे बनाये जाते हैं और जो गुप्त अंगों को ढांकते हैं, सर्दी गर्मी से बचाते हैं तथा धारण करने वाले की शोभा को बढाते हैं, वैसे ही जो जीवादि नाना पदार्थों के स्वरूप से गुम्फित (ग्रथित) तथा आचार्य आदि से
જેમાં સક્ષેપ રૂપે ઘણા અર્થાના સંગ્રહ કરવામાં આવે. અથવા જે દોષ રહિત કહેલ હાય, અથવા જેમ સુતેલ ૭૨ કળાના જ્ઞાતા પુરૂષને જગાડયા પછી કળાના ભેદપ્રભેદ જાણી શકાય તેવી રીતે અર્થ દ્વારા સઘળા તત્ત્વ જેનાથી જાણી શકાય, અથવા જેમ દેરામાં મિ-મેતી વિગેરે ભાતભાતના પદા ગુંથાએલ રહે છે, અથવા જેવી રીતે ઘણાં સૂતરને ભેગા કરીને ડાહ્યા માણુસા પાતાની ઇચ્છારૂપ ભાતભાતનું કાપડ બનાવે છે તે કાપડ ગુપ્ત અંગાને ઢાંકે છે, સદી અને તાપથી બચાવે છે અને પહેરનારની शोलाने वधारे छे. तेवी रीते ने वाहि नाना पहार्थोंना स्व३५थी गुम्फित (अति)
१ - ' सुष्ठुकं सूक्तमिति च्छायाक्षे । २ - 'सृप्त' - मिति च्छायापक्षे ।