________________
मुनितोषणी टीका
॥ टीका ॥
भन्दते = कल्याणं सुखं वा प्रापयतीति 'भदन्तः, यद्वा भवं = संसारमन्तयति = दूरीकरोतीति, २ अथवा भवस्य = संसारस्याऽन्तो = ऽवसानं येनेति "भवान्तः । यद्वा भयस्य = जन्मजरामरणरूपस्यान्तो=नाशो येनेन्त भयान्तः स एव भदन्त इति वा अपि वा भयं ददतीति भयदा भोगास्तानन्तयतीति भदन्तः, यद्वा दान्तं = दमितं भयं येन स भयदान्तः स एव 'भदन्तः । किंवा भान्ति = दीप्यन्ते समुल्लसन्तीत्यर्थात् स्वस्वविषयेष्विति भानि इन्द्रियाणि तानि दान्तानि येन स भदान्तः स एत्र ৺भदन्तः, अथ च भाति = सम्यग्ज्ञानदर्शनचारित्रैर्दीप्यते इति 'करेमि भंते' इत्यादि । हे भदन्त = कल्याण तथा सुखको देने वाले, अथवा हे भवान्त = संसार का अन्त करनेवाले, अथवा हे भयान्त = जन्मजरामरणरूप भय तथा इहलोकादि सात भयों का अन्त करनेवाले, अथवा हे भयदान्त = अर्थात् कामभोगों का नाश करनेवाले, या भगद=भयका दमन करनेवाले, अथवा हे भदान्त = भ - इन्द्रियगण, उसका दमन करनेवाले, अथवा हे भान्त=सम्यग्
६९
करेमि भंते धत्याहि. हे भदन्त = प्रत्याशु तथा सुमने हेवावाणा, अथवा हे भवान्त=संसार! अंत ४२वावाणा, अथवा हे भयान्त =न्भ ४। भ२५ ३५ ભય तथा सोहि सात लयनो मत २वावाणा, हे भयदान्त = अर्थात अभ ભાગોના નાશ કરવાવાળ, अथवा हे भदन्त = भ- भेटले इंद्रियगानुं हमन १ - 'भदन्तः ' - अन्तर्भावितण्यर्थात् 'भदि कल्याणे सुखे च' अस्मादौणादिकेऽन्तप्रत्यये पृषोदरादिपाठाद्वातून कारलोपः ।
२-भवान्तः (भदन्तः) 'कर्मण्यण् ' ( पा० ३।२।१ ) इत्यण्, शकन्ध्वादेराकृतिगणत्वात्पररूपे पृषोदरादिपाठाद्वस्य दः ।
-
३- 'भवान्तः' – व्यधिकरणपदो बहुव्रीहिः पररूपादेशौ प्राग्वत् । ४ - 'भयान्तः' – पृषोदरादित्वात्सिद्धः ।
५- 'भयदान्तः' – कर्मण्यणन्तभधदान्तशब्दस्य पृषोदरादित्वाद् भदन्त इति । ६- 'यद्वा- 'भयदान्तः ' निष्ठान्तस्य परनिपात आहिताग्न्यादिपाठाद्, यलोपो ह्रस्वश्च पृषोदरादिकृतः ।
७- 'भदान्तः’— निष्ठान्तपरनिपातः प्राग्वत् पृषोदरादित्वादाकारस्य ह्रस्वः ।