________________
७८
आवश्यकमूत्रस्य साधोः सर्वविरतिरूपं सामायिकं यावज्जीवनं भवत्यवश्यकर्तव्यं तस्मिंश्च सति प्रमादादिनाऽतिचाराः सम्भवन्तीति सामायिकनिरूपणोत्तरमग्रे कायोत्सर्गपतिज्ञापूर्वकं शिष्यः प्रथमं दोषान् पर्यालोचयति
॥ मूलम् ॥ इच्छामि ठामि काउस्सग्गं जो मे देवसिओअईआरो को काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पोअकरणिजो दुज्झाओ दुविचिंतिओ अणायारो अणिच्छियव्वो असमणपाउगो नाणे तह दंसणे चरित्ते सुए सामाइए, तिण्हं गुत्तीणं, चउण्हं कसायाणं, पंचण्हं महव्वयाणं, छण्हं जीवनिकायाणं, सत्तण्हं पिंडेसणाणं, अहण्हं पवयणमाऊणं, नवण्हं बंभचेरगुत्तीणं, दसविहे समणधम्मे समणाणं जोगाणं जं खंडियं जं विराहियं तस्स मिच्छा मि दुक्कडं ॥सू० २॥ ।
॥ छाया ॥ इच्छामि स्थातुं कायोत्सर्ग यो मया देवसिकोऽतीचारः कृतः कायिको वाचिको मानसिक उत्मत्र उन्मार्गोऽकल्पोऽकरणीयो दुर्ध्यातो दुर्विचिन्तितोऽनाचारोऽनेष्टव्योऽश्रमणप्रायोग्यो ज्ञाने तथा दर्शने चारित्रे श्रुते सामायिके, तिसृणां
___मुनियों की सर्वविरतिरूप सामायिक यावजीवन होती है, उसमें प्रमाद आदि से अतिचार की संभावना रहती है। अतएव सामायिक का निरूपण करके अब इसके आगे शिष्य कायोत्सर्गपूर्वक अतिचार की आलोचना करने के लिये प्रथम कायोत्सर्ग की प्रतिज्ञा करके दोषों की आलोचना करता है-'इच्छामि ठामि काउस्सग्गं' इत्यादि । મyri ને બેઉની સાથે સંબંધ થાય છે. અર્થાત સાવઘવ્યાપારવાળા આત્માને ત્યાગું છું અને તેની નિંદા કરું છું, તથા ગઈ કરૂં છું. (સૂ૦ ૧)
મુનિની સર્વવિરતિરૂપ સામાયિક યાવજછવ હોય છે. એમાં પ્રસાદ આદિથી અતિચારની સંભાવના રહે છે, એટલા માટે સામાયિક નિરૂપણ કરીને તે પછી શિખ્ય કાર્યોત્સર્ગપૂર્વક અતિચારની આચના કરવા માટે પ્રથમ योत्सना प्रतिज्ञा प्रशन होषानी भासायना ४२ छे इच्छामि ठामि काउस्सग्गं
विगेरे.
१- ‘लुम्पेरवश्यमः कृत्ये' इति मकारलोपः ।