________________
आवश्यकत्रस्य
शास्त्रमायश्चित्तस्याऽप्युत्तममध्यमाधम साहसरूपत्वस्य सर्वजनीनत्वात् । अन्यथा कदाचित् कुम्भकारक्षुल्लक मिथ्याष्दुकृतत्वापत्तेः ॥ मू० २ ॥
सम्प्रत्यतिचाराणां विशेषशुद्धयर्थं कायोत्सर्गः कर्त्तव्य इति सविधि कायोत्सर्गस्वरूपमाह -' तस्सुत्तरी' - त्यादि ।
८८
॥ मूलम् ॥
तस्सुत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणट्टाए काउस्सग्गं अनत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डुएणं वायनि सग्गेण भमलिए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहमेहिं खेलसंचालेहिं सुहुमेहिं दिहिसंचालेहिं एवमाइएहिं आगारेहिं 'अभग्गो अविराहिओ हुज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेण न पारेमि ताव कार्य ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥ सू० ३ ॥
॥ छाया ॥
तस्योत्तरीकरणेन प्रायश्चित्त करणेन विशुद्धि ( त्रिशोधी ) करणेन विशल्यीकरणेन पापानां कर्मणां निर्घातनार्थ तिष्ठामि कायोत्सर्गम्, अन्यत्रोच्छ्वसितेन निःश्वसितेन कासितेन क्षुतेन जृम्भितेन उद्गारितेन वात निसर्गेण भ्रमल्या पित्तमूर्च्छया सूक्ष्मैरङ्गसञ्चारैः मृक्ष्मैः श्लेष्मसञ्चारैः सूक्ष्मटसञ्चारः,
अनुसार उससे अधिक ही सजा दीजाती है । मिथ्यादुष्कृत के भरोसे पर जान-बूझकर पाप करते रहनेवाले साधु की प्रायः वैसी ही दुर्दशा होती है जैसी कुम्भार के हाथसे मिथ्यादुष्कृत देनेवाले क्षुल्लक साधु की हुई थी ॥ सृ० २ ॥
अब अतिचारों की विशेष शुद्धि के लिए विधिपूर्वक कायोत्सर्ग का स्वरूप दिखलाते है - 'तस्सुत्तरीकरणेणं' इत्यादि । અધિક સજા દેવાય છે, મિથ્યાદુષ્કૃતના ભરોસા ઉપર જાણી જોઈને રહેનારા સાધુની ખાસ કરીને એવી દુર્દશા થાય છે કે જેવી રીતે કુંભારના હાથથી મિથ્યાદુષ્કૃત દેવાવાળા ક્ષુલ્લક સાધુની થઈ હતી. સૂ॰ ૨
પાપ કરતા
હવે અતિચારની વિશેષ શુદ્ધિ માટે વિધિપૂર્વક કાર્યોત્સર્ગનુ સ્વરૂપ तावे छे. 'तस्सुत्तरीकरणेणं' इत्यादि.