________________
आवश्यकमूत्रस्य अथवा निरुक्तरीत्या 'मिच्छामि, दुक्कडं' इत्यस्य 'मि' मयि विषयसप्तम्याश्रयणान्मद्विषयकं छयति=छिनत्ति शिवसृखमिति छाः =मिथ्यास्वादिस्ते नो पलक्षितं, 'मि 'मिनोमि-प्रक्षिपामि, किम् ? इस्याह-दुक्कडं.' दुष्कृतं पापम् । एवंच मद्विषयकं मिथ्यात्वाद्युपलक्षितं दुष्कृतं (पाप) प्रक्षिपामि= दूरतः परिहारामीत्यर्थः । यद्वा ‘मिच्छामि' इति पदत्रयव्याख्या पूर्ववत् , 'दुक्कडं' इत्यत्र च 'द'-रिति दष्टे 'के'-त्यात्मनि 'डे' ति सत्तायां, दुष्टत्वं च सत्ताया विवक्षितं, तथाच-'मि' मयि 'छा'=मिथ्यात्वादिना हेतुभूतेन दुष्टां निन्दितामात्मनः सत्तामतिचारप्रवृनिलक्षणां 'मि' प्रक्षिपामीत्यर्थः। व्याख्यानान्तराणि
___ अथवा निरुक्त रीतिसे 'मिच्छामि दुक्कडं' का अर्थ इस प्रकार . भी होता हैं-'मि' 'छा' 'मि' 'दुक्कडं' ऐसा पदच्छेद करने से 'मि' मुझ में रहे हुए 'छा'=मिथ्यात्व अविरति कषार प्रमाद अशुभयोगरूप 'दुक्कडं' पाप को 'मि'=दर करता हूँ।
___अथवा 'मि' 'छा' 'मि' का व्याख्यान पहले की तरह जानना, 'दुकडं' शब्द में 'दु' 'क' 'डं' इस प्रकार पदच्छेद करने से 'दु'= दुष्ट (अप्रशस्त) 'क'=आत्मा की 'ड' सत्ता को, अतएव समुदाय का यह अर्थ हुआ कि-उक्त मिथ्यात्वादिके कारण मुझमें रही हुई
अथवा नित-शत-प्रमाणे " मिच्छामि दुक्कडम् " । म मेवी रीते पा, थाय छ. "मि छा मि दुक्कडं" मेवो ५६२छे ४२वाथी 'मि' भारामा २७॥ 'छा' मिथ्याप भविशति पाय प्रभाई अशुभ-यो॥३५ 'दुक्कडं' पापने 'मि' १२ ४३ छु, मया 'मि' 'छा' 'मि' नु व्याभ्यान पसानी भा . 'दुकडं' शमां "दु क डं" मेवी शत ५४२७६ ४२वाथी 'द' हुट (मप्रशस्त) 'क' मामानी 'डं = સત્તાને, અએવ સમુદાયને આ અર્થ થાય છે કે ઉક્ત મિથ્યાત્વાદિના કારણે १- 'छाः' 'छो छेदने' अस्मास्कर्तरि 'क्विम् । ‘आदेच उपदेश'
इत्याकारः । २- 'तेन' इत्यत्र- 'जटाभिस्तापसः' इतिवत्तृतीया। ३- 'मिनोमि' 'डुमिन् प्रक्षेपणे' अस्मात्करि किए । 'मि' इत्यत्रार्षत्वा
दीर्घाभावः। ४- 'दुक्कडं' इत्यत्र कुयोगे षष्ठीप्राप्तावपि आर्षत्वाद्वितीया ।