________________
मुनितोषणी टीका
७१ समाचरामि । एवं प्रतिज्ञाय सामायिकविधिस्वरूपमाह-'सव्वं' इत्यादिना, न वदितुं योग्यम् अवद्यम्, अवधेनन्सकलतीर्थकरगणधरादिविगहितेन (पापेन) सह वर्तत इति सावधो निन्धः, युज्यत इति योजनमिति वा श्योगः= कायिक - वाचिक-मानसिकव्यापारः, तं सावधं योगं प्रत्याख्यामि चिन्तामणि कल्पवृक्ष कामधेनु स्पर्शमणि आदि से भी *उत्कृष्ट, संसाररूपी गहन वनमें भटकते हुए जीवों के सारे दुःखोंका नाश करने वाले सम्यग्ज्ञान दर्शन चारित्रसे युक्त आत्मस्वरूप की प्राप्तिरूप सामायिक करता हूँ। अत एव यावज्जीवन (जीवन भर के लिए) मैं सर्व सावद्य व्यापार का तीन करण तीन योग से त्याग કલ્પતરૂ, કામધેનુ, સ્પર્શમણિ વિગેરેથી પણ અતિશ્રેષ્ઠ જગતરૂપી ભયંકર અટવીમાં ભટકતા પ્રાણીઓના બધાં દુઃખેને નાશ કરનાર, સમ્યકજ્ઞાન-દર્શનચારિત્રથી યુકત આત્મસ્વરૂપની પ્રાપ્તિરૂપ સામાયિક કરું છું, એટલા માટે યાજજીવ (જિંદગીભર) હું દરેક સાવધ વ્યાપારને ત્રણ કરણ ત્રણ વેગથી ત્યાગ કરૂં છું.
_ *-समताभाव की प्राप्ति हुए विना रागद्वेषका क्षय नहीं होसकता, रागद्वेष का क्षय हुए विना केवलज्ञान केवलदर्शन की प्राप्ति नहीं होसकती, और केवलज्ञान केवलदर्शन की प्राप्ति हुए विना मुक्ति नहीं मिल सकती, इसलिए मोक्ष का मूल कारण सामायिक ही है; अतएव इसे केवल सांसारिक सुख के देनेवाले चिन्तामणि पारसमणि आदि से भी उत्तम कहा है ।
* સમતા ભાવની પ્રાપ્તિ વિના રાગદ્વેષને ક્ષય થતું નથી અને રાગદ્વેષના ક્ષય વિના કેવલજ્ઞાન કેવળદર્શનની પ્રાપ્તિ થતી નથી અને કેવળજ્ઞાન કેવળદનની પ્રાપ્તિ વિના મુકિત મળતી નથી. મોક્ષનું મૂળસાધન સામાયિક જ છે, એથી સામાયિક, કેવલ સાંસારિક સુખ આપનાર ચિન્તામણિ પારસમણિ આદિથી પણ ઉત્તમ કહેલ છે.
१- 'अवधम् - नशुपपदाद्वदेः 'वदः सुपि क्यप् च (३ । १ । १७६) इति प्राप्तौ यत्क्यपौ प्रवाध्य “ अवधपण्यवर्या गर्दापणितव्यानिरोधेषु (३।१। १०१) इतिनिपातनाद्गर्दायां यत् । यत्तु 'वदितुं योग्यं वद्यं, न नयमवद्य'-मिति व्याख्यानं तव्याकरणतत्त्वानवबोधमूलकमेव, नत्रुपपदादेव वदधातार्यत्मत्ययनिपातनस्य मागुक्तखात् ।
२- योगः-'युजिर योगे' अस्माद्धन् । ३- प्रत्याख्यामि प्रत्याभूर्वकस्य ख्या 'प्रकथने' इत्यस्य रूपम् ।