________________
आवश्यकमूत्रस्य अत्राभिधीयते-योऽयमुपदेशक्रमोऽपेक्षितस्तत्र सर्वप्राथम्यमईतामेव, गणधरेभ्यो ह्यईतामेव प्रथममुपदेशः, तदितरे गुर्वाचार्यादयस्तु केवलमईदुपदिष्टस्यैवानुवदन्त इति यद्यपि तदुपदेशेन सिद्धादयो ज्ञायन्ते तथापि तस्मन्नुपदेशे ते न स्वतन्त्रा अपि खईदुपदेशाधीना एवेति प्रोक्तोऽईदादिक्रम इत्यास्तां विस्तरः।। इत्यं नमस्कृत्य तत्फलमाह
॥ मूलम् ॥ एसो पंचनमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं ॥१॥
॥ छाया ॥ एष पश्चनमस्कारः, सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ॥१॥
(टीका) 'एसो'-एष-पागुक्तस्वरूपः 'पंचनमुक्कारो' पश्चनमस्कारः, पश्चानाम्-अर्हत्सिद्धाचार्योपाध्यायसर्वसाधुरूपाणां परमेष्ठिनां 'नमस्कारः स्वनिष्ठा
उत्तर-आचार्य आदि का उपदेश गणधरों के प्रति अरिहन्त भगवानसे किये गये प्रथम उपदेश का ही अनुवाद है स्वतन्त्र नहीं, इसलिये आचार्य आदि के उपदेशसे जो अरिहन्तका ज्ञान होता है उसमें भी कारण अरिहन्त ही हैं, अत एव अरिहन्तको नमस्कार पहले किया गया है। अब नमस्कारका फल कहते हैं
'एसो' इत्यादि । यह पंचपरमेष्ठियोंका नमस्कार (अपनी
ઉત્તર-આચાર્ય આદિને ઉપદેશ ગણધરે પ્રતિ અરિહન્ત ભગવાને કરેલા પ્રથમ ઉપદેશને જ અનુવાદ છે, સ્વતંત્ર નથી. એ કારણથી આચાર્ય આદિના ઉપદેશથી જે અરિહન્તનું જ્ઞાન થાય છે. તેમાં પણ અરિહન્ત જ કારણ રૂપ છે એટલે અરિહન્તને પ્રથમ નમસ્કાર કરવામાં આવ્યા છે. હવે નમસ્કારનું ફળ કહે છે.
१- नमःपूर्वकात् कृधातो वे पत्र , 'साक्षात्मभृतीनि च' (१।४।७४) इति नमःशब्दस्य गतिसज्ञायां 'कुगतिमादयः' (२।२।१८) इति समासे 'नमस्पुरसोर्गत्योः ' (८ । ३ । ४०) इति नमःशब्दस्य विसर्गस्य सत्वम् ।
--
-
-