________________
४८
आवश्यकभूत्रस्य रक्षन्तस्तदर्थ ‘मा हण मा हण' इत्यादिवाक्यैः सर्वानुपदिशन्ति भीष्ममवपरम्परोदूतमभूतभीतिभूमभीरुभूतोऽद्भुतानन्दसन्दोहकन्दलीयमानाऽपुनरावृत्तिविशिष्ट नितिपुर्यवितथपथं प्रदर्शयन्तीति चैषां नमस्करणीयत्वमईताम् ।
‘णमो सिद्धाणं' इति, नमः सिद्धभ्यः, असैत्सुः साधनीयाऽखिलकार्यसाधनेन परिनिष्ठितार्था अभूवन्निति, असेधिषुः शाश्वतिकतयाऽपवर्गम् अनन्तचतुष्टयरूपं मङ्गलं च पापनिति वा सिद्धाः ॥ सिदत्वं च सिद्वानां न दीपनिर्वाणवदभावरूपं किन्तु सद्भावस्वरूपमत एव चक्रवर्त्यादिमनुष्यानारभ्याऽनुत्तरविमानपर्यन्तैर्देवैरपि
अरिहन्त भगवान स्वयं षट्काय की रक्षा करते हुए दूसरों को 'माहण-मा हण' इस प्रकार का उपदेश देने वाले, तथा भयङ्कर भवपरम्परासे उत्पन्न महाभय के कारण व्याकुल भव्यों को अलौकिक आनन्द के मूलभूत, पुनरावृत्ति (आवागमन )-रहित मोक्षपुरी के पवित्र मार्ग को दिखलाने वाले हैं, अतएव ये नमस्कार के योग्य हैं (१)।
'नमो सिद्धाणं' समस्त कर्तव्यों की सिद्धि होने के कारण कृतकृत्य, तथा शाश्वतिक मोक्षसुख और अनन्तचतुष्टयरूप मङ्गल को प्राप्त हुए सिद्धों को नमस्कार हो।
सिद्धों का सिद्धत्व दीपक बुझ जाने की तरह अभावस्वरूप नहीं, किन्तु सद्भावस्वरूप है, अतएव मनुष्यों में चक्रवर्ती से लेकर મહાભયના કારણથી વ્યાકુલ ભવ્યેને અલૌકિક આનન્દના મૂળભૂત, પુનરાવૃત્તિ (આવાગમન)–રહિત એક્ષપુરીના પવિત્ર માર્ગને બતાવવાવાળા છે, એટલે એ નમસ્કાર કરવાને યોગ્ય છે.
__ नमो सिद्धाणं' स यी सिद्धि पाथी कृतकृत्य तथा ति भाक्षસુખ અથવા અનંત-ચતુષ્ટયરૂપ મંગલને પ્રાપ્ત કરેલા સિદ્ધોને નમસ્કાર છે.
સિદ્ધોનું સિદ્ધત્વ દીપકના ઠરી જવાની જેમ અભાવસ્વરૂપ નહિ પણ સદ્ભાવ - સ્વરૂપ છે. એટલા માટે મનુષ્યમાં ચક્રવત્તથી લઈને અનુત્તર વિમાન સુધી દેવતાએને પણ દુર્લભ તથા બીજા સુખની અપેક્ષાએ એના સુખ અનંત ગણુ છે, કારણ
१-'षिधु संराद्धौ' इत्यस्मादनिटो देवादिकात् , 'विध गत्याम्' इत्यस्मात्सेटो भौवादिकात् , 'षिधू शास्त्रे माङ्गल्ये च ' इत्यस्माद्वेटो भौवादिकाद्वा कर्तरि क्तः । व्युत्पत्यन्तराणि यथामत्यूहनीयानि ।