________________
मुनितोषणी टीका मुदुर्लभं सुखान्तरानन्तगुणितं भवति तेषां सुखं, सर्वकालसमयावच्छिन्नतया संभावितमनन्तवर्गवर्गवर्गितं लोकालोकाकाशयोरनन्तप्रदेशेषु परिपूर्णतयाऽनन्तमपि कदाचित्स्याद्देवादिसुखं, तथापि न जातु सिद्धसुखेन तुलाधृतं, तस्यापरिच्छि. अपरिमाणतया कचिदपि समावेशाभावात् । तच्चोक्तमौपपातिकमूत्रे
“णवि अस्थि माणुसाणं, तं सोक्खं णवि य सव्वदेवाणं। जं सिद्धाणं सोक्खं, अव्वाबाहं उवगयाणं ॥ १३ ॥ जं देवाणं सोखं, सव्वद्धापिडियं अणंतगुणं । ण य पावइ मुत्तिसुहं, गंताहिं वग्गवग्गूहि ॥ १४ ॥ सिद्धस्स सुहो रासी, सव्वद्धापिंडिओ जइ हवेजा । सोऽणंतवग्गभइओ सव्वागासे ण माइज्जा ॥१५॥” इति ।
अनुत्तर विमान पर्यन्त देवों को भी दुर्लभ, तथा अन्य सुखों की अपेक्षा इनका सुख अनन्त गुण है, कारण यह कि देवादिकों के सुख कदाचित् सर्वकाल में स्थायी अनन्त वर्गों के भी वर्गों से गुणित तथा लोक-अलोकरूप दोनों आकाशों के अनन्त प्रदेशों में भरपूर होकर अनन्त भी हो जाये तो भी सिद्धों के सुखों की बराबरी नहीं हो सकती, क्योंकि अपरिमित होने से सिद्गों के सुख अपार हैं। એ છે કે દેવાદિકના સુખે કદાચિત સર્વકાળમાં સ્થાયી અનંત વર્ગોના પણ વર્ગોથી ગુણિત તથા લેક-અલેકરૂપ બને આકાશના અનંત પ્રદેશોમાં ભરપૂર થઈને અનંત પણ થઈ જાય તે પણ સિદ્ધોનાં સુખની બરાબરી થઈ શકતી નથી, કારણ કે અપરિમિત હોવાથી સિદ્ધોનાં સુખ અપાર છે. * नाप्यस्ति मनुष्याणां तत्सौख्यं नापि च सर्वदेवानाम् ।
यत्सिद्वानां सौख्यम् , अव्याबाधमुपगतानाम् ॥१३॥ यदेवानां सौख्यं, सर्वाद्धापिण्डितमनन्तगुणम् । न च प्राप्नोति मुक्तिसुखं, अनन्ताभिर्वर्गवगिताभिः (अद्धाभिः) ॥१४॥ सिद्धस्य सौख्यराशिः, सर्वादापिण्डितो यदि भवेत् । सोऽनन्तवर्गभक्तः सर्वाकाशे न मायात् ॥ १५ ॥ इतिच्छाया।