________________
मुनितोषणी टीका
४७ पातिहार्यरूपायाः सेवायाः शाश्वतिकनिरतिशयसुखस्य चाईन्ति योग्या भवन्तीत्यहन्तस्तेभ्यः । अथवा 'अरहद्भ्यः' इतिच्छाया, रागादिनिदानभूतप्रकृष्टविषयसंबन्धेऽपि वीतरागत्वादिरूपं भावं न रहन्ति न त्यजन्तीत्यरहन्तस्तेभ्य इत्यर्थः । 'अरुहंताणं' इति पाठे 'अरोद्धयःइतिच्छाया, इह पक्षे प्रक्षीणनिखिलकर्मबीजतया कदाऽप्यनुत्पद्यमानेभ्य इत्यर्थः, यदुक्तमौपपातिकमूत्रे-“बीयाणं* अग्गिदड्ढाणं, पुणरवि अंकुरुप्पत्ती ण भवइ, एवामेव सिद्धाणं कम्मबीए दबढे पुणरवि जम्मुप्पत्ती न भवइ" इति । भगवन्तोऽईन्तोऽपि हि सित्यप्तेजोवायुवनस्पतित्रसकायषट्कं भव्यों को निर्भय मार्ग बताकर शिवपुरी में पहुंचाने वाले, अथवा भव्यजनों से किये जानेवाले गुणवर्णन अभिवादन आदि के तथा इन्द्रादिक देवताओं से किये हुए अष्टमहाप्रातिहार्यों से युक्त और शाश्वतिक निरतिशय सुख को पानेवाले, या (अरहद्भ्यः )रागादिके कारणभूत प्रकृष्ट विषयों का संबन्ध रहते हुए भी वीतरागत्वरूप अपने स्वभाव को कभी नहीं छोडने वाले, अथवा (अरोहद्रथः) कर्मबीज के दग्ध होजाने के कारण फिर से कभी जन्म नहीं लेने वाले अरिहन्तों को नमस्कार हो। युत भने वलि निरतिशय सुमने मेगावा, अथवा (अरहद्भ्यः) शाहिना કારણથી ઉત્કૃષ્ટ વિષને સંબન્ધ રહેતા થકા પણ વીતરાગત્વ રૂપ પિતાના સ્વરૂપને ध्यारेय नहीं छोउना२, अथवा अरोहद्भ्यः भभी मजीवाना रणे शथी अर्थ વખત જન્મ નહિ લેવાવાળા અરિહંતેને નમસ્કાર હો.
अरिहंत भगवान स्वयं पटायनी २क्षा ४२ता ४२ता भीon'मा हण मा इण' આવા પ્રકારને ઉપદેશ દેવાવાળા તથા ભયંકર ભવપરંપરાથી ઉત્પન્ન થએલ
१ अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनिश्चामरमासनं च । __भामण्डलं दुन्दुभिरातपत्रं, सत्मातिहार्याणि जिनेश्वराणाम् ॥१॥ २ योग्यतार्थकादकर्मकात् 'अई' धातोर्लटः शत्रादेशः। ३ त्यागार्थक-'रह'-धातोः शत्रन्तस्य नया समासः।
४- प्रादुर्भावार्थकस्य रुहधातोः शत्रन्तस्य नत्रा समास आषत्वाद्गुणाभावश्च । व्याख्यानान्तराणि संभवन्स्यपि क्लिष्टत्वादनुपयुक्तत्वाञ्चोपेक्षितानि ।
* छाया-बीजानामग्निदग्धानां पुनरप्यङ्करोत्पत्तिर्न भवति, एवमेव सिद्धानां कर्मबीजे दग्धे पुनरपि जन्मोत्पत्तिनं भवति ।