________________
आवश्यकमूत्रस्य भवन्ति, तदा युगप्रधानाचार्या उच्यन्ते । ते चाचार्या यथा तीव्रभानौ भानावस्तमिते प्रदीपो घटपटांदिपदार्थजातं स्वभासा भासयति तमश्च व्यपोहति तथा भगवति तीर्थकरे सिद्धगति संप्राप्ते भुवनत्रयस्य तत्त्वार्थप्रकाशनेन मिथ्यात्वादिकं निजप्रतिभया व्यपगमयन्तीत्यतो नमस्करणीयत्वमेषाम् ।
णमो उवज्झायाणं' इति 'नम उपाध्यायेभ्यः' उप-समीपम् एत्याधीयते येभ्यस्ते 'उपाध्यायाः। यद्वा उपस्य सामीप्यार्थकत्वादधीत्यस्य चाऽऽधिक्यार्थकत्वात् उप-समीपम् अधि आधिक्येन ईयते-माप्यते येषां ते तथा । अथवा उपाधीयते समीपावस्थानेन स्मर्यते सूत्रतो जिनभाषितं मुनिभिर्येभ्यस्ते. तथा । यं द्वादशाङ्गस्वरूपं स्वाध्यायमादावर्थतस्तीर्थकरा उपदिदिशुस्तदनु च सूत्रतो 'युगप्रधानाचार्य' कहलाते हैं।
जैसे तीव्र किरणोंवाले सूर्यके अस्त हो जाने पर दीपक अपने प्रकाश से घट-पट आदि पदार्थों को प्रकाशित करता और अन्धकार को हटाता है उसी तरह तीर्थकर भगवान के मोक्ष पधार जाने पर आचार्य महाराज तीनों लोक के जीवादि पदार्थोंका प्रकाश करते ( स्वरूप बताते) हुए मिथ्यात्व आदि को हटाते हैं। इसलिए उपकारी होने के कारण वे वन्दन करने योग्य हैं।
'नमो उबज्मायाणं'-समीपमें आये हुए मुनियों को अर्थरूपमें उपाय छे.
જેવી રીતે તીવ્ર કિરણોવાળે સૂર્ય અસ્ત પામી જાય છે. ત્યારે દીપક [4] પિતાના પ્રકાશથી ઘટ-પટ વગેરે પદાર્થોને પ્રકાશિત કરે છે અને અંધકારને દૂર કરે છે. તેવી રીતે તીર્થંકર ભગવાનના મોક્ષ ગયા પછી આચાર્ય મહારાજ ત્રણેય લેકના જીવાદિ પદાર્થોને પ્રકાશ કરીને સ્વિરૂપ બતાવીને મિથ્યાત્વ આદિને દૂર કરે છે. એટલા માટે ઉપકારી હોવાના કારણે તેઓ નમસ્કાર કરવા ગ્ય છે. _ 'नमो उवज्झायाणं' पाताना सभीपमा २२सा मुनिमाने अर्थ ३५मा तार्थ १- 'इङ् अध्ययने' अस्मात् 'इडश्च' (३।३।२१) इति वचनेनाऽऽपादाने घन् । २- 'यद्वा 'उपाध्यायाः' उपाऽधिपूर्वकात् ' इण् गतौ ' अस्मात् 'अकर्तरि च कारके संज्ञायाम् ' (६ । ४ । २८) इति वचनबलेन बाहुलकाद्वाऽधिकरणे घन । ३- अथवा 'इक् स्मरणे' अस्मात्पूर्वोक्तोपसर्गद्वयविशिष्टात्माग्वद् घञ् ।