Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टोका सू. ११ दक्षिणार्थभरतवर्षनिरूपणम् प्रदेशे खलु जंबुदीवेदीवे' जम्बूद्वीपे द्वीपे 'दाहिणद्ध भरहे णाम वासे पण्णत्ते' दक्षिणाद्धभरतं नाम वर्ष प्रज्ञप्तम् । तच्च पाईण पडीणायए' प्राचीनप्रतिचीनाऽऽयतं पूर्वपश्चिमयो दिशो रायतं-दीर्घम्, 'उदीणदाहिणवित्थिण्णे' उदीचीनदक्षिणविस्तीर्णम् उत्तरदक्षिणयो दिशो विस्तीर्ण-विस्तारयुक्तम् 'अद्धचंदसंठाणसंठीए' अर्द्धचन्द्रसंस्थानसंस्थितम् - अर्द्धचन्द्रस्य संस्थानेन-अवयवसंनिवेशेन आकारेण संस्थितम् 'तिहा' त्रिधा -त्रिभिः प्रकारैः 'लवणसमुदं पुढे' लवणसमुद्रं स्पृष्टम् तथाहि आरोपितज्यधनुस्तुल्यतयेदं पूर्वकोट्या पूर्वलवणसमुद्रं धनुः पृष्ठेन दक्षिणलवणसमुद्रं पश्चिकोटयाच पश्चिमलवण समुद्रं स्पृष्टमिति । तथा 'गंगा सिंधूहि' गङ्गासिन्धुभ्यां 'महाणई हिं' महानदीभ्यां 'तिभागपविभत्ते' त्रिभागप्रविभक्तं-त्रिभिर्भागः प्रविभक्तं विभागीकृतम् । तत्रैवं भागत्रयं बोध्यं पूर्वभागो लवणसमुद्रं संगतया गङ्गामहानद्या कृतः, पश्चिजंबूद्दीवे दीवे दाहिणभरहे णामं वासे पण्णत्ते" जम्बूद्वीपान्तर्गत दक्षिणाई भरत नाम का क्षेत्र कहा गया है; "पाइणपडोणायए उदीणदाहिणवित्थिपणे अद्धचंदसंठाणसंठिए" यह दक्षिणार्ध भरतक्षेत्र पूर्व से पश्चिमतक लम्बा है और उत्तर से दक्षिणतक चौड़ा है इसका आकार जैसा अर्द्धचन्द्र का होता है वैसा है. “तिहा लवणसमुदं पुढे" यह तीन तरफ से लवण समुद्र को स्पर्श करता है, प्रत्यं वा जिसके ऊपर चढाई गई है ऐसे धनुष के आकार वाला हो जाने से यह भरतक्षेत्र पूर्वकोटी से पूर्वमलवण समुद्र को, धनुः पृष्ट से दक्षिण लवणसमुद्र को एवं पश्चिम कोटी से पश्चिमलवणसमुद्र को स्पर्श करता है. “गंगा सिंघहिं महाणईहिं तिभागपविभत्त दोणि अद्वतीसे जोयणसए तिण्णि य एगूणवोसइभागे जोयणस्स विक्वंभेणं" गंगा और सिन्धुनामकी दो महा नदियों के द्वारा यह तीन भागों में बट गया है. पूर्व लवणसमुद्र में मिली हुई गंगा नदी के द्वारा पूर्वभाग इसका किया गया है, पश्चिमलवणसमुद्र में मिली हुई सिन्धु महानदी के द्वारा इसका पश्चिमभाग किया गया है, तथा गंगा और दाहिणद्धभरहे णाम वासे पण्णत्ते' दीपान्तर्गत दक्षिण मरत नाम क्षेत्र हवाय छ. 'पाईणपडीणायए उदीणदहिणवित्थिपणे अद्धचंदसंठाणसंठिए' मा दक्षिणा ભરતક્ષેત્ર પૂર્વથી પશ્ચિમ સુધી લાંબો છે અને ઉત્તરથી દક્ષિણ સુધી પહેળે છે. અને આકાર भयन्द्रा छे." तिहा लवणसमुदं पुढे ।' मात्र मान्नुमेथी सवय समुद्रन २५शे' છે. પ્રત્યંચા જે ધનુષની ઉપર ચડાવવામાં આવી છે. એવા ધનુષના આકારવાળા આ પ્રદેશ થઈ જાય છે, તેથી આ પૂર્વ કેટિથી પૂર્વ લવણ સમુદ્રને ધનુઃ પૃષ્ઠથી દક્ષિણ લવણ સમુદ્રને भने पश्चिमोटिथा पश्चिमसवार समुद्रने २५ छ. "गंगासिधूहि महाणई हि तिभाग पविभते दोषिण महतीसे जोयणसए तिण्णिय पगूणवीसइभागे जोयणस्स विक्खमेणं" ગગા અને સિંધુ નામક બે મહાનદીઓ વડે આ ત્રણ ભાગોમાં વિભક્ત થયેલ છે. પૂર્વ લવણ સમુદ્રમાં મળતી ગંગાનદી વડે આને પૂર્વ ભાગ જુદે થાય છે પશ્ચિમ સમુદ્રમાં મળતી સિધુ મહાનદી વડે આને પશ્ચિમ ભાગ જુદો તરી આવે છે. તેમજ ગંગા અને
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર