Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे भरतस्य खलु भदन्त ! वर्षस्य कीदृशकः आकाभावप्रत्यवतारः प्रशप्तः १ गौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स यथानामक; आलिङ्गपुष्कर इति वा यावद् नानाविध पञ्चवर्णैर्मणिभिः तृणैरुपशोभितः तद्यथा-कृत्रिमैश्चैव अकृत्रिमैश्चेव । दक्षिणाद्ध भरते खलु भदन्त ! वर्षे मनुजानां कीदृशकः आकारभावप्रत्यवतारः प्रज्ञप्तः, गौतम ! ते खलु मनुजाः बहुसंहननाः बहुसंस्थानाः बहूञ्चत्वपर्यवाः बह्वायुः पर्यवाः बहुनि वाणि आयुः पालयन्ति, पालयित्वा अप्येकके निरयगामिनः अप्येकके तिर्यग्गामितः अप्येकके मनुजगामिनः अप्येकके देवगामिनः अप्येकके सिध्यन्ति बुध्यन्ते मुच्यन्ते परिनिर्वान्ति सर्व दुःखानामन्तं कुर्वन्ति ॥सू०११॥
टीका-'कहि णं भंते' इत्यादि ।
'कहि णं भंते ! जंबूद्दोवेदोवे दाहिणद्धे भरहे णाम वासे पण्णत्ते' जम्बूद्वीपे द्वीपे क्व-कस्मिन्प्रदेशे खलु दक्षिणा भरतं नाम वर्षे प्रज्ञप्तम् ? इति गौतमेन पृष्टो भगवांस्तं सम्बोधयन्नाह-गोयमा वेयड्ढस्स पव्वयस्स दाहिणेणं' हे गौतम ! वैताव्यस्य पर्वतस्य दक्षिणे-दक्षिणदिग्मागे 'दाहिण लवणसमुदस्स उत्तरेणं' दक्षिणलवणसमुद्रस्य उत्तरे उत्तरदिग्भागे 'पुरथिमलवणसमुदस्स' पौरस्त्यलवणसमुद्रस्य-पूर्वदिग्भवलवणसमुद्रस्य 'पच्चत्थिमेणं' पश्चिमे पश्चिमदिग्वागे 'पच्चत्थिमलवणसमुदस्स' पाश्चात्यलवणसमुद्रस्यपश्चिमदिग्भवलवणसमुद्रस्य 'पुरथिमेणं' पौरस्त्ये-पूर्वदिगभागे 'एत्थणं' अत्र-अस्मिन्
दक्षिणाई भरत कहां पर है ? इसका कथन"कहिणं भंते ! जम्बूद्दीवे दीवे दाहिणद्धे' इत्यादि ।
टीकार्थ- हे भदन्त ! जम्बूद्वीप नाम के इस द्वीप में दक्षिणार्ध “भरहे" भरत 'णामं बासे" नाम का क्षेत्र “कहिणं पण्णत्ते" किस स्थान पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं- "गोयमा ! वेयगुस्स पव्वयस्स दाहिणेणं दाहिणलवणसमुदस्स उत्तरेणं पुर स्थिमलवण समुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरस्थिमेण" हे गौतम ? वैताढ्य पर्वत की दक्षिणदिशामें दक्षिणदिग्वर्ती लवण समुद्र की उत्तर दिशा में, पूर्वदिग्पर्ती लवणसमुद्र की पश्चिमदिशा में एवं पश्चिमदिग्वर्ती लवणसमुद्र की पूर्वदिशा में "एत्थणं
દક્ષિણાદ્ધ ભરત ક્યાં આવેલ છે ? આ વિષે કથન – 'कहिण भंते जंबुद्दीवे दीवे दाहिणद्धे'-इत्यादि सूत्र-११॥
टी-- महन्त दी५ नाम माद्वीपमा दक्षिणाद्ध "भरहे णाम वासे” भरत नाम क्षेत्र "कहिण पण्णत्त" ४या स्थ॥ ५२ मावस छ. मानो वाममा प्रभु हे "गोयमा ! वेयडढस्स पव्वयस्स दाहिणेण दाहिण लवण समुदस्स उत्तरेण पुरस्थिम लवण समददस्स पच्चत्थिमेंणं पच्चत्थिम लवणसमुदस्स पुरथिमेण" गौतम! वैतादय पतनी દક્ષિણ દિશામાં દક્ષિણદિઅતી લવણ સમુદ્રની ઉત્તર દિશામાં, પૂર્વવતી લવણું સમુદ્રની पश्चिमदिशामा भने पश्चिमति १५ समुद्रनी पूर्व दिशामा "एत्थ णं जम्षदीवे दीवे
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા