Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे अथ 'गङ्गासिन्धुभ्यां महानदीभ्यां वैताढ्यपर्वतेन षड्भागप्रविभक्तम् इत्युक्तम् तत्र वैताठ्यपर्वतः किं स्वरूपः ? इति जिज्ञासायां तत्स्वरूपं निरूपयितुमाह-'भरहस्स णं वासस्स' इत्यादि । 'भरहस्स णं वासस्स' भरतस्य खलु वर्षस्य-क्षेत्रस्य 'बहुमज्झदेसभाए' बहुमध्यदेशभागे-अत्यन्तमध्यदेशभागे 'एत्थ णं वेयड्डे णाम पव्वए पण्णत्ते' अत्र इह खलु वैताढयो नाम पर्वतः प्रज्ञप्तः । 'जे ण' यः वैताठ्यः पर्वतः खलु 'भरहं वासं दुहा' भरतं वर्ष द्विधा-द्वाभ्यां प्रकाराभ्यामनुपदं वक्ष्यमाणाभ्यां 'विभयमाणे' २, विभनन् विभजन-विभक्तं कुर्वन् कुर्वन् 'चिट्ठइ, तिष्ठति-वर्तते 'तं जहा' तद्यथा 'दाहिणद्ध भरहंच' दक्षिणाई भरतंच 'उत्तरद्धभरहंच' उत्तरार्द्धभरतं चेति । सू १०॥ ___ तत्र प्रथममासन्नत्वेन दक्षिणार्द्धभरतवर्षस्थानं वर्णयति
मूलम्-कहि णं भंते जंबुद्दीवे दीवे दाहिणद्धे भरहे णामं वासे पण्णत्ते गोयमा ! वेयड्ढस्स पव्वयस्स दाहिणेणं दाहिणलवणसमुदस्स उतरेणं पुरथिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे दाहिणद्धभरहे णामं वासे पण्णत्ते पाईणपडीणायए उदीणदाहिणवित्थिण्णे अद्धचंदसंठाणसंठिए तिहा लवणसमुद्दे पुढे गंगा सिंधूहि महाणईहिं तिभाग पविभत्ते दोणि अद्वतीसे जोयणसए तिण्णि य एगूणवीसइभागे जोयणस्स विक्खंभेणं तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा भरत क्षेत्र के गंगा सिन्धु नदियों से और वैताढ्य पर्वत से ६ खंड हो गये हैं ऐसा जो कहा गया है सो वैताढ्य पर्वत का क्या है ! इस जिज्ञासा को शान्त करने के निमित्तसूत्रकार उसका स्वरूप प्रतिपादन करते है 'भरहस्स ण वासस्स बहुमज्झदेसभाए एत्थ णं बेयड्ढे णामं पव्वए पण्णत्ते जे णं भरहं बासं दुहा विभयमाणे२ चिट्ठइ” वताढ्य पर्वत भरत क्षेत्र के बिलकुल मध्यभाग में पड़ा हुआ है. इसने भरत क्षेत्र को दो विभागों में विभक्त कर दिया है वे उसके दो विभाग दक्षिणार्द्धमरत और उत्तरार्द्ध भरत है ॥ १० ॥ નદીઓથા અને વૈતાઢ્ય પર્વત થી છ ખંડેર થઈ ગયા છે. આમ જે કહેવામાં આવ્યું છે તે વૈતાઢય પર્વત વિષે શું છે આ જિજ્ઞાસા ને શાંત કરવા માટે સૂત્રકાર तेना २१३५नु प्रतिपाहन ४२di छ । 'भरहस्सण वासस्स बहुमज्झदेसभाए पत्थण वेयडूढं नाम पव्वर पण्णत्ते जे ण भरहं वासं दुहा विभयमाणे २ चिट्ठह" वैताढय पर्वत ભરત ક્ષેત્રના એકદમ મધ્યભાગમાં આવેલ છે. આ પર્વે તે ભરતક્ષેત્રને બે ભાગમાં વિભક્ત કરેલ છે, અને તે બે વિભાગો દક્ષિણાદ્ધ ભરત અને ઉત્તરાદ્ધ ભરત છે. ૧૧
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર