Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका सू० १० भरतक्षेत्रस्वरूपनिरूपणम् 'छच्च एगृणवीसइभागे' षट्च एकोनविंशतिभागान् ‘जोयणस्स' योजनस्यएकोनविंशतिभागविभक्तस्य योजनस्य षड्भागांश्च — विक्खंभेणं 'विष्कम्भेण-विस्तारण इदमायामस्याप्युपलक्षणम्. आयामेन-दैर्येण च भवतीति । भरतक्षेत्रस्येदमायामविष्कम्भमानमनया दिशाऽवगन्तव्यम् । तथाहि-जम्बूद्वीपो हि आयामविष्कम्भतो लक्षयोजनप्रमाणः । अयमङ्कराशि नवत्याधिकैकशतसंख्यकेन राशिना भाजितः, लब्धोऽ
राशिःषइविंशत्यधिकपश्चशतानि (५२६) भाज्यराशितोऽवशिष्टः पष्टिरूपोऽङ्कराशिः । अयं दशभिरपहतो लब्धः षड्रूपोऽङ्कराशिः । भाजकराशिश्च नवत्यधिकैकशतरूपः । अयमपि दशभिरपहतो लब्ध एकोनविंशतिरूपोऽङ्कराशिः । अनया रीत्या 'पश्चछव्वीसे जोयणसए छच्च एगणवीसइभाए जोयणस्स” इति संगमनीयम् ।। ___ ननु भरतक्षेत्रं जम्बू द्वीपस्य नवत्यधिकैकशततमभागे वर्तते इति यदुक्तं तत्र का युक्तिः ? इतिचेत, उच्यते-भरतक्षेत्रस्यैको भागः, तदेपेक्षया द्विगुणत्वाद् हिमवतो द्वौ भागौ, एवं क्रमेण पूर्वपूर्वापेक्षया उत्तरोत्तरस्य द्विगुणत्वात् हैमवत क्षेत्रस्य चत्वारो भागाः महाहिमवतोऽष्टौ भोगाः हरिवर्षस्य षोडश भागाः निषधस्य द्वात्रिं शद् भागः, सर्वसंकलनया जाताः त्रिषष्टिर्भागाः । एते भागा मेरोदक्षिणतः । एवं मेरोरुत्तरतोऽपि त्रिषष्टिर्भागाः । उभयसंकलनया जाताः षद्धिंशत्यधिकैकशतभागाः । विदेहवर्षस्य तु चतुष्पष्टिर्भागाः इत्येितेषां पूर्वराशौ निक्षेपे जाता नवत्यघिकैकशतभागाः इति भरतक्षेत्रं जम्बू द्वीपस्य नवत्यधिकैकशततमभाग वर्तते इति यदुक्तं तत्समीचीनमेवेति । होते जाने से हैमवत क्षेत्र के ४ भाग हो गये हैं, महाहिमवान् पर्वत के ८ भाग हैं हरिवष के १६ भाग हो गये है, निषधपर्वत के ३२ भाग है, ये सब भाग जोडने पर ६३ होते है ये ६३ भाग मेरु को दक्षिणदिशा को ओर वर्तमान क्षेत्र और पर्वतों के हैं इसी तरह के भाग मेरु की उत्तर- दिशा में वर्तमान क्षेत्र और पर्वतों के है. इन दोनों के भागो का जोड़ १२६ आता है. विदेह क्षेत्र के ६४ है. सो ये ६४ भाग१२६ में जोड़ने पर १९० भाग होते हैं, इस तरह यह भरत क्षेत्र जम्बूद्वीप के १९० वें भाग रूप है यह वात स्पष्ट हो जाती है।
બમણા વિસ્તાર ચકત હોવાથી હૈમવતક્ષેત્રના ચાર ભાગે થઈ ગયા છે. મહા હિમવાન પર્વતના
ભાગ છે. રિવર્ષના ૧ ૮ ભાગે થઈ ગયા છે. નિષધ પર્વના ૩૨ ભાગે છે. આ સર્વ ભાગને સરવાળે કવરાથી ૬૩ થઈ જાય છે. આ ૬૩ ભાગે મેરુની દક્ષિણ દિશા તરફ વર્તમાન ક્ષેત્ર અને પર્વતના છે. આ જાતના ભાગો મેરુની ઉત્તર દિશામાં વર્તમાન ક્ષેત્ર અને પર્વતોના છે. આ બન્ને ભાગોનો સરવાળો ૧૨૬ થાય છે. વિદેહક્ષેત્રના ૬૪ ભાગો છે. તે આ ૬૪ ભાગે ૧૨૬. માં ઉમેરવાથી ૧૯૦ ભાગ થાય છે. આમ આ ભરતક્ષેત્ર જંબૂહિપના ૧૦ મા ભાગ રૂપ છે. આ વાત સ્પષ્ટ થઈ જાય છે, ભરતક્ષેત્રના ગંગા સિંધુ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર