Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२३४
ज्ञाताधर्मकथाङ्गसूत्रे नाम्न्यः साध्व्यः, 'तहेब समोसड़ाओ' तथैव समवस्ताः सुव्रतावद् गोपालिकाः समागताः । ' तहेव संघाडओ जांच अणुप्पवितु' तथैव संघाटको यावद् अनुमविष्टः गोपालिकानामार्याणामेकः संघाटकः यावत्-सुकुमारिकाया गृहेऽनुपविष्टः । तथैव यावत् सुकुमारिका ता आर्याः अशनादिना प्रतिलम्भ्य एवं वक्ष्यमाणप्रकारेण अवादीत्-हे आर्याः ! एवं खलु अहं सागरस्य दारकस्यानिष्टा याव= अकान्ता अप्रिया अमनोज्ञा अमनोमा मनः प्रतिकूलाऽस्मि, नेच्छति खलु सागरको मम नाम वा गोत्र वा श्रोतुम् , किं पुनर्यावत् मया सह परिभोगं वा, यत्र मम नामाऽपि श्रोतुं नेच्छति तत्र का वार्ता परिभोगस्य, अहं तु तेन सर्वथा परि, त्यक्तेति भावः । अपि च यस्मै यस्मै खलु 'दिज्जामि' दीये-स्वपित्रा प्रदत्ता भवामि, तस्य तस्यापि च खलु अनिष्टा यावद् अमनोमा मनः प्रतिकूला भवामि, हे आर्याः ! यूयं च खलु — बहुनायाओ' बहुज्ञाताः ज्ञानातिशययुक्ताः, ‘एवं तहेव समोसड्डाओ तहेव संघाडओ जाव अणुपविढे तहेव जाव समालिया पडिलभित्ता एवं वयासी) गोपालिका नामकी आर्यिका जो श्रुत पारगामिनी थीं इस प्रकार से कि जिस प्रकार से तेतलि प्रधान नामक चौदहवें अध्ययन में सुब्रता साध्वी वर्णित हुई है-थीं-वे उसी तरह से वहां आई। इनका एक संगाडा था, यावत् सुकुमारिका के घर में गोचरी के लिये प्रवेश किया। सुकुमारिका ने बड़ी भक्ति के साथ उन्हें आहार पानी दिया-और देकर वह फिर इस प्रकार से उनसे कहने लगी-(एवंखलु अज्जाओ! अहं सागरस्स अणिट्ठा, जाच अम णामा, नेच्छइ णं सागरए मम नामं वा जाव परिभोगं वा जस्स २ वि यणं दिजामि तस्स-तस्स वि य णं अणिवा, जाव अमणामा भवामि तुम्भे य णं अजाओ! बहुनायाओ, एवं जहा पुटिला जाव उवलद्धे तहेव समोसड्राओ तहेव संघाडओ जाव अणुपपिढे तहेव जाव मूमालिया पडि लभित्ता एवं वयासी)
ગોપાલિકા નામે આર્થિક કે જે શ્રત પારગામિની હતી. તેતલીબધાન નામના ચૌદમા અધ્યયનની સુવ્રતા સાધ્વી જેવી હતી તેવી જ તે પણ હતી. સુવ્રતા સાધ્વીની જેમ જ તે વાવત્ સુકુમારિકાના ઘેર તે ગેચરી માટે ગઈ. સુકુમારિકાએ ખૂબ જ ભક્તિ-ભાવથી તેમને આહારપાણ આપ્યું અને આપીને તે તેમને આ પ્રમાણે કહેવા લાગી
(एवं खलु अज्जाओ अहं सागरस्स अणिट्ठा, जाव अमणामा नेच्छइ णं सागरए मम नामं वा जाव परिभोगं वा जस्स २ वि यणं दिज्जामि तस्स तस्स विपण अणिहा, जाव अमणामा भवामि तुम्भे यणं अज्जाओ! बहुनापाओ,
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩