Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७३०
ज्ञाताधर्मकथाजसूत्रे स्वयशः अपगतस्वातन्त्र्यः सन् ' लज्जाए ' लज्जया, 'गारवेण' गौरवेण= साघुत्वगौरवेण च पुण्डरीकं राजानमापृच्छति, आपृच्छ व स्थपिरैः साई बहिर्जनपदविहारं विहरति ।। मू० ३ ॥
मूलम्--तएणं से कंडरीए थेरोहिं सद्धिं किंचिकालं उग्गं उग्गेणं विहरइ । तओ पच्छा समणत्तणपरितंते समणत्तण णिविण्णे समणत्तणणिभच्छिए समणगुणमुक्कजोगी, थेराणंअंतियाओ सणियं२ पच्चोसकइ, पच्चोसक्कित्ता, जेणेव पुंडरिगिणी णयरी जेणेव पुंडरीयस्त भवणे तेणेव उवागच्छइ, उवागच्छित्ता, असोगवणियाए असोगवरपायवस्स अहे पुढविसिलापट्टयांस णिसीयइ णिसीइत्ता, ओहयमणसंकप्पे जाव झियायमाणे संचिइ । तएणं तस्स पोंडरीयस्स अम्मधाई जेणेव असोगवणिया तेणेव उवागच्छइ, उवागच्छित्ता कंडरीयं अणगारं असोगवरपायवस्स अहे पुढविसिलावट्टयसि ओहयमणसंकप्पं जाव झियायमाणं पासइ, पासित्ता जेणेव पोंडरीए राया तेणेव उवागच्छइ, उवागच्छित्ता पोंडरीयं रायं एवं-वयासी-एवं खलु देवाणुप्पिया! तव पिउभाउए कंडरीए अणगारे असोगवणियाए असोगवर
बार जब उनसे पूर्वोक्त प्रकारसे कहा-तब उन्हों ने नहीं इच्छा होने पर भी स्ववशताका अभाव होने के कारण लज्जावश होकर साधुत्त्यके गौरवके ख्याल से-पुंडरीक राजा से विहार करनेकी बात पूछी-पूछकर फिर ये वहां से स्थविरोंके साथ बाहिरके जनपदों में विहार कर गये ॥सू० ३ ॥ પંડરીકે બીજી અને ત્રીજી વાર પણ જ્યારે પહેલાં મુજબ જ વાત કહી ત્યારે તેમણે પિતાની ઈચ્છા નહિ હોવા છતાંએ લાચાર થઈને, લજિજત થઈને, સાધુત્વના ગૌરવને લક્ષ્યમાં રાખીને પુંડરીક રાજાને વિહાર કરવાની વાત પૂછી. પૂછીને તેઓ ત્યાંથી સ્થવિરેની સાથે બહારના જનપદમાં વિહાર કરી ગયા. સૂ. ૩
श्री शतधर्म अथांग सूत्र:03