Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 814
________________ २ व. १ अ० १ काली देवीवर्णनम् ७९९ " अनगारधर्मामृत पक्षिणी टी० णीभिः निर्ग्रन्थीभिः अभीक्ष्णमभीक्ष्णं हिस्यमानायाः यावत् - वार्यमाणाया अयमेतद्रूपः ' अज्झत्थिए ' आध्यात्मिकः = आत्मगतविचारः यावत् - मनोगतः सङ्कल्पः समुदपद्यत यदा खलु अहम् अगारवासमध्ये ' वसित्था' उषिता = न्यवसं तदा खलु अहं' सयंवसा ' स्वयंवशा= स्वतन्त्रा आसम् यत्प्रभृति च खलु अहं मुण्डाभूत्या अगारात् अनगारितां प्रत्रजिताऽभवं तत्प्रभृति च स्वल अहं परवशा जाताऽस्मि 6 तं' तत् = तस्मात् श्रेयः खलु मम कल्ये मादुष्प्रभातायां रजन्यां यावत् सूर्ये ज्वलति = सूर्योदये सति' पाडिकं ' प्रत्येकम् = एकमात्रं भित्रमित्यर्थः, उपाश्रयमुपसंपद्य खलु विहर्तुम्, ' तिकट्टु ' इति कृत्वा = इति मनसि निधाय एवं सम्प्रेक्षते, साथ २ में वे आर्या उसे बार २ शरीर संस्कार करने से मना भी करती रही। इस प्रकार उस काली आर्या के निर्ग्रन्थ श्रमणियों द्वारा वार २ भसित आदि होने पर तथा शरीर संस्कार करने से निषिद्ध होने पर, उसे यह इस प्रकार का आध्यात्मिक यावत् मनोगत संकल्प उत्पन्न हुआ । (जया णं अहं अगारवा समज्झे वसित्था तया णं अहं सयवसा, अप्पिभि च णं अहं मुंडा भक्त्तिा अगाराओ, अणगारियं पव्वइया तप्पभिरं च णं अहं परवसा जाया, तं सेयं खलु मम कल्लं पाउप्पभायाए रयणीए जाव जलते पाडिक्काउवस्सयं उवसंपजित्ता णं विहरितए त्तिकट्ठ एवं संपइ संपेहित्ता कल्लं जाव जलते पाडिएक्कं उवस्सपं गिव्हइ ) जब मैं अपने घर के बीच में रहती थी - उस समय मैं स्वतंत्र थी। परन्तु जिस दिन से मुंडित होकर अगार अवस्था से इस अनगार अवस्था में आई हूँ उस दिन से मैं परवश- पराधीन बन चुकी हूँ। अतः मुझे वही श्रेयस्कर है कि मैं दूसरे दिन प्रातः काल होते ही जब सूर्यो લસિંત વગેરે થવાથી તેમજ શરીર સંસ્કારની મનાઇ હાવા બદલ તે કાલી આર્યોને આ જાતના આધ્યાત્મિક યાવતુ મનેાગત સંકલ્પ ઉદ્દભવ્યે કે— ( जयाणं अहं अगारवास मज्झे वसित्या तयाणं अहं सयवसा जप्यभि चणं अह मुंडा भवित्ता अगाराओ अणगारियं पब्वइया तपभिङ् चणं अह परवसा जाया त सेयं खलु मम कलं पउप्पभायाए रयणीए जाव जलते पाडिका उवस्मयं उनसंपज्जित्ताणं विहरितर तिकट्टु एवं संपेहेद, संपेहित्ता कल्लं जाव जलते पाटिएक उबरसयं गिन्हइ ) જ્યારે હું ઘરમાં રહેતી હતી ત્યારે હું સ્વતંત્ર હતી. પરંતુ જ્યારથી મેં મુંડિત થઇને અગાર અવસ્થાને ત્યજીને અનગાર.અવસ્થા સ્વીકારી છે ત્યારથી હું પરવશ –પરાધીન થઇ ગઇ છું. એથી મારા માટે હવે પે જ શ્રેયસ્કર જણાય છે કે હું ખીજે દિવસે સવાર થતાં જ જ્યારે સૂર્ય ઉદય પામશે ત્યારે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩

Loading...

Page Navigation
1 ... 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867