Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामृतवर्षिणी टी0 श्रु. २ व. अ० १ कालीदेवीवर्णनम् ७९७ निग्रन्थीनां शरीरवाकुशिका जाताऽसि, यतस्त्वम्-अभीक्ष्णं २ हस्तौ धावसि यावत् — आसयाहि वा' आस्से-उपविशसि, 'सयाहि वा ' शेषे-शायनं करोषि 'णीसीहियाहि वा' निषेधयसि-स्वाध्यायं करोषि, ' तं ' तत्-तस्मात् कारणात् त्वं हे देवानुप्रिये ! एतत् स्थानम्-' आलोएहि ' आलोचय यावत् मायश्चित्तं प्रतिपद्यस्व । मूले-सम्बन्धसामान्ये षष्ठी । ततः खलु सा काली आर्या देवाणुप्पिया ! समणी णं णिग्गंधीणं सरीरवाउसियाणं होत्तए-तुमं च णं देवाणुप्पिया! सरीरबाउसिया जाया-अभिक्खणं २ हत्थे धोवसि, जाव आसयाहि वा सयाहि वा णिसीहियाहि वा तं तुमं देवाणुप्पियाए ! एयस्स ठाणस्स आलोएहि जाव पायच्छित्तं पडिवज्जाहि) हे देवानुप्रिये ! निर्ग्रन्थ श्रमणियों को शरीरवकुश होना कल्पित नहीं हैं। परन्तु तुम तो हे देवानुप्रिये ! शरीरवकुश बन रही हो। बार २ हाथों को धोती हो यावत् जहां तुम्हें उठना बैठना होता है, शयन करना होता है, स्वाध्याय करना होता है उस स्थान को पहिले से ही सिंचित कर लेती हो तब जाकर वहाँ उठती बैठती हो, शयन करती हो, स्वाध्याय करती हो। इसलिये हे देवानुप्रिये ! तुम इस स्थान की आलोचना करो यावत् प्रायश्चित्त ग्रहण करो। (तएणं सा काली अज्जा पुप्फचूलाए अज्जाए एयमद्वं नो आढाइ, जाव तुसिणीया संचिट्टइ, तएणं ताओ पुप्फचूलाओ
(नो खलु कप्पड़, देवाणुप्पिया ! समणीणं णिग्गंथीणं सरीरवाउसियाणं होत्तए-तुमं च ण देवाणुप्पिया ! सरीर वाउसिया जाया अभिक्खणं २ हत्थे धोवसि, जाव आसयाहि वा सयाहि वा, णिसीहियाहि वा तौं तुमं देवाणुप्पिए ! एयस्स ठाणस्स आलोए हि जाव पायच्छित्तं पडिवज्जाहि )
હે દેવાનુપ્રિયે ! નિર્વથ શ્રમણીઓને શરીરવકુશ થવું કલ્પિત નથી, પરંતુ તમે તે હે દેવાનુપ્રિયે ! શરીરવકુશ થઈ રહી છે. વારંવાર હાથને ધૂઓ છો યાવત્ જ્યાં તમારે ઉઠવા બેસવાનું હોય છે, સૂવાનું હોય છે, સ્વાધ્યાય કરે હોય છે તે સ્થાનને પહેલાં તમે પાણીથી સિંચિત કરી લે છે, અને ત્યારપછી તમે ત્યાં ઉઠે-બેસે છે, સૂવે છે અને સ્વાધ્યાય કરે છે. એથી હે દેવાનુપ્રિયે!તમે આ સ્થાનની આચના કરો યાવત્ પ્રાયશ્ચિત્ત ગ્રહણ કરે.
(तएणं सा काली अज्जा पुप्फचलाए अज्जाए एयम8 नो आढाइ जाव तुसिणीया संचिटुइ, तएणं ताओ पुष्फचूलाओ अज्जाओ कालिं अजं अभि
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩