Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७२६
ज्ञाताधर्मकथासूत्रे
"
'
"
शीर्ष धावति, मुखं धावति स्तनान्तराणि धावति कक्षान्तराणि धावति, गुद्धान्तराणि धावति यत्र यत्रापि च खलु ' ठाणं वा स्थानम् = उपवेशनस्थलम् 'सेज्जं वा शय्यां शयनभूमिम्, 'णिसीहियं वा 'नैषेधिकीं = स्वाध्यायभूमिम् ' चेएइ ' चेतयते = करोति तं ' तत् =स्थानादिकं ' पुब्वामेव ' पूर्वमेव-उपवेशनादि क्रियायाः पूर्व ' आसयइ वा ' आस्ते = उपविशति, ' सयइ वा ' शेते= शयनं करोति, ' णिसीहइ वा ' निषेधयति = स्वाध्यायं करोति वा । ततः खलु सा पुष्पचूलाssa कालीमार्यामेवमवादीत्-नो खलु कल्पते हे देवाणुमिये ! श्रमणीनां
ܕ
-
हत्थे धोवइ पाए धोवइ, सीसं धोवइ मुहं धोवई थणतराई धोवइ, कक्खतराणि धोवइ, गुज्झतराई धोवइ, जत्थर वि य णं ठाणं वा सेज्जं वा णिसीहियं वा चेइए-तं पुण्वामेव अन्भुकखेत्ता तओपच्छा आसयह, वा सयइ वा णिसीहइवा) बार २ हाथों को धोने लग गई, पैरों को धोने लग गई, शिर को धोने लग गई, मुँह को धोने लग गई, स्तनान्तरों को - स्तनों के मध्यभाग को धोने लग गई, कक्षान्तरों को कांखो के मध्यभाग को धोने लग गई, गुह्यभागों को गुप्तांगों को धोने लग गई। जहाँ २ वह बैठने का स्थान, शयन, स्थान, स्वाध्याय करने का स्थान नियत करती उसे पहिले से ही वह पानी से सिंचित कर देती - बाद वह यहां बैठती शयन करती, स्वाध्याय करती, (तणं सा पुष्पचूला अज्जा कालि अज्जं एवं व्यासी) उस काली आर्या की इस स्थिति को देखकर पुष्पचूला आर्या ने उसे इस प्रकार कहा - ( नो खलु कप्पड़,
-
कक्खंतराणी धोवइ, गुज्झतराई धोबइ, जत्थर वि य णं ठाणं वा सेज्जं वा णिसीहियं वा चेएई तं पुव्वामेव अब्भुकखेत्ता तओपच्छा आसयइ, वा सयइ वा णिसीहइ वा )
વારવાર હાથાને ધાવા લાગી, પગાને ધાવા લાગી, માથાને ધાવા લાગી, મુખને ધાવા લાગી, સ્તનાન્તરને-સ્તનના વચ્ચેના સ્થાનને ધાવા લાગી, કક્ષાં તાને-મગલાના મધ્ય ભાગને ધાવા લાગી, ગુહ્ય ભાગાને-ગુહ્યાંગાને ધાવા લાગી. જ્યાં જ્યાં તેને બેસવાનું સ્થાન, શયનસ્થાન, સ્વાધ્યાય કરવાનું સ્થાન નક્કી કરતી તે તેને પહેલેથી જ તે પાણીથી સિંચિત કરી દેતી, ત્યારપછી તે त्यां मेसती, शयन उरती, स्वाध्याय पुरती. ( तरणं सा पुप्फचूला अज्जा कालिं अर्ज एवं वयासी ) ते असी मार्यांनी भावी स्थिति लेने पुष्ययूसी आर्यामे તેને આ પ્રમાણે કહ્યું કે—
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩