Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामृतवर्षिणी टी० श्रु. २ ० ९ पद्मादिदेवीनां चरित्रवर्णनम् ८४५ णीओ ' द्वे जन्यौ-पा-शिवाभिधे द्वे दारिके संजाते । एवं हस्तिनापुरे द्वे जन्यौ श्रुतिः-अजूः चेति, काम्पिल्यपुरे द्वे जन्यौ रोहिणीनवमिकानाम्न्यौ, साकेतनगरे द्वे जन्यौ अचला-अप्सरा इति संजाते । सर्वेषाम् ' पउमे' पद्मः पझेति नामानः पितरः, विजया विजयानाम्नो मातर आसन् । सर्वा अपि पार्श्वस्य पार्श्वपभोरन्तिके प्रजिताः, शक्रस्याग्रमहिष्यो जाताः । तासां स्थितिः सप्तपल्योपमानि । एताः सर्वा महाविदेहे वर्षे सेत्स्यन्ति यावत्सर्वदुःखानामन्तं करिष्यन्ति ॥सू०१४॥
॥ इति धर्मकथानां नवमो वर्गः समाप्तः ॥९॥ इस प्रकार से है-(सावत्थीए दोजणीओ) पद्मा और शिवा ये दो कन्याएँ पूर्व भवमें श्रावस्ती नगरी में उत्पन्न हुई (हत्थिणाउरे दोजणी.
ओ, कम्पिल्लपुरे दो जणीओ सागेयनयरे दो जणीओ पउमे पियरो विजयाभायराओ सवओवि पासस्स अंतिए पव्वइयाओ सकस अग्गमहिसीओ हिई सत्तपलिओवमाई महाविदेहे वासे सिज्झिहिंति जाव अंतं काहिंति १४' ) श्रुति और अंजू ये दो हस्तिनापुरमें, रोहिणी, नवमिका ये दो काम्पिल्यपुरमें, अचला एवं अप्सरा ये दो साकेत नगर में, उत्पन्न हुई। इन सब कन्याओंके पिता का नाम:पद्म और माता का नाम विजया था। ये सब कन्याएँ पार्श्वनाथ प्रभु के पास प्रवजित हई हैं। शक्र की अग्रमहिषियां बनी हैं। इन की स्थिति सातपल्य थी। ये
छ तम सभा मेय. तभी तो तशवत नथी. (णवर) ५२ ज्यां तत छ-ते 40 प्रमाणे छे (सावत्थीए दोजणीओ) पद्मावती અને શિવા આ બંને કન્યાએ પૂર્વભવમાં શ્રાવસ્તી નગરીમાં ઉત્પન્ન થઈ.
( हथिणाउरे दो जणीओ, कंपिल्लपुरे दो जणीओ सागेय नयरे दो जणीभो पउमे पियरो विजया भायराओ सवाओवि पासस्स अंतिए पन्नइयाओ सक्कस्त अग्गमहिसीओ ठिई, सत्त पलिओवमाई महाविदेहे वासे सिज्झिहिंति जाव अंतं काहिंति “ १४"।)
શ્રતિ અને અંજૂ આ બંને હસ્તિનાપુરમાં, રોહિણી અને નામિકા આ બને કાંપિત્યપુરમાં અચલા અને અસરા આ બંને સાકેત નગરમાં ઉત્પન્ન થઈ. આ બધી કન્યાઓના પિતાનું નામ પદ્મ અને માતાનું નામ વિજયા હત. આ બધી કન્યાએ પાર્શ્વનાથ પ્રભુની પાસે પ્રત્રજિત થઈ છે અને શકની અમહિષીઓ (પટરાણીઓ ) બની છે. એમની સ્થિતિ સાત પલ્ય જેટલી
श्री शताधर्म अथांग सूत्र : 03