Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८३६
ज्ञाताधर्मकथाङ्गसूत्रे अथ सप्तमो वर्गः प्रारभ्यते-' सत्तमस्से' त्यादि ।
मूलम्-सत्तमस्स वग्गस्स उक्खेवओ, एवं खलु जंबू | जाव चत्तारि अज्झयणा पण्णत्ता, तं जहा-सूरप्पभा आयवा अच्चिमाली पभंकरा, पढमज्झयणस्त उक्खेवओ, एवं खल जंब ! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुवासइ, तेणं कालेणं तेणं समएणं सूरप्पभा देवी सूरंसि विमाणंसि सूरप्पभंसि सीहासणंसि सेसं जहा कालीए तहाणवरं पुव्वभवे अरक्रीए नयरीए सूरप्पभस्स गाहाव. इस्स सूरसिरीए भारियाए सुरप्पभा दारिया सूरस्स अग्गमहिसी ठिई अद्धपलिओवमं पंचहि वाससएहिं अब्भहियं सेसं जहा कालीए, एवं सेसाओवि सव्वाओ अरक्खुरीए णयरीए ॥ सू० १२ ॥ ॥ सत्तमो वग्गो समत्तो ॥ ७॥
टीका-'सत्तमस्से ' ति-सप्तमस्य वर्गस्य उत्क्षेपकः । सुधर्मस्वामीकथयति-एवं खलु हे जम्बूः ! यावत् चत्वारि अध्ययनानि प्रज्ञप्तानि, तद्यथा-तानि
-:सप्तमवर्ग प्रारंभः'सत्तमस्सवग्गस्स उक्खेवओ' इत्यादि । टीकार्थ:--(सत्तमस्स वग्गस्स उक्खेवओ एवं खलु जंवू ! जाव चत्तारि अज्झयणा पण्णत्ता) हे भदंत ! सातवें वर्ग का उत्क्षेपक किस प्रकार है ? इस जंबूस्वामी के प्रश्न करने पर गौतमस्वामी उनसे कहते हैं-कि हे जंबू! सुनो, तुम्हारे प्रश्न का उत्तर इस प्रकार है-श्रमण
સાતમે વર્ગ પ્રારંભ 'सत्तमस्स वग्गरस उक्खेवओ' इत्यादि
२४१-(सत्तमरस वग्गस्स उक्खेवओ एवं खलु जंबू ! जाव चत्वारि अज्झयणा पण्णत्ता ) 3 महन्त ! सातमा पानी र५७ वी शत छ ?
જંબૂ વામીના આ પ્રશ્નને સાંભળીને ગૌતમ સ્વામી તેમને કહે છે કે હે જબૂ! સાંભળો, તમારા પ્રશ્નનો ઉત્તર આ પ્રમાણે છે કે શ્રમણ ભગવાન મહાવીરે આ સાતમા વર્ગના ચાર અધ્યયને પ્રરૂપિત કર્યા છે.
श्री शाता
था। सूत्र : 03