Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 822
________________ अनगारधर्मामृतवर्षिणी टी0 श्रु. २३.१ अ० २ रात्रीदेवीवर्णनम् ८०७ श्रमणेन भगवता महावीरेण यावत् सिद्धिगतिनाममधेयं स्थानं सम्प्राप्तन धर्मकथानां प्रथमस्य वर्गस्य प्रथमाध्ययनस्यायमर्थः पूर्वोक्तो भावः प्रज्ञप्तः, द्वितीयस्य खलु भदन्त ! अध्ययनस्य श्रमणेन भगवता महावीरेण यावत् मोक्ष सम्प्राप्तेन कोऽर्थ:को भावः प्रज्ञप्तः ? सुधर्मास्वामीपाह-एवं खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये राज. गृहं नगरम् । गुणशिलकं चैत्यम् । स्वामी भगवान महावीरः समवसतः । परिष. पटमस्स वग्गस्स पढमज्झयणस्स अयमढे पण्णत्ते विइयस्स णं भंते ! अज्झयणस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के अटे पपणत्ते ? एवं खलु जंबू । तेणं कालेणं तेणं समएणं रायगिहे णयरे गुण सिलए चेइए सामी समोसढे) यदि श्रमण भगवान महावीर ने जो कि मुक्ति स्थान को प्राप्त हो चुके हैं धर्मकथाके प्रथम वर्ग के प्रथम अध्य. यन का यह पूर्वोक्त रूप से अर्थ प्ररूपित किया है-तो हे भदंत ! द्वितीय अध्ययन का उन्हीं श्रमण भगवान महावीर ने जो कि मुक्ति को प्राप्त कर चुके हैं क्या भाव अर्थ प्रतिपादित किया है ? इस प्रकार जंबू स्वामी के पूछने पर सुधर्मा स्वामी उनसे कहते हैं कि हे जंबू! सुनो -तुम्हारे प्रश्न का उत्तर इस प्रकार है-उस काल और उस समय में राजगृह नाम का नगर था। उसमें गुणशिलक नाम का उद्यान था। उसमें महावीर स्वामी समवसरे।-(परिसा निग्गया-जाव पज्जुवासइ, वग्गस्स पढमज्झयणस्स अयमढे पण्णत्ते विइयस्स णं भंते ! अज्झयणस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के अटे पण्णत्ते ? एवं खलु जंबू ? तेणं कालेणं तेणं समएणं रायगिद्दे णयरे गुणसिलए चेइए सामी समोसढे) જે શ્રમણ ભગવાન મહાવીરે-કે જેમણે મુક્તિસ્થાન મેળવી લીધું છે. ધર્મકથાના પ્રથમ વર્ગના પ્રથમ અધ્યયનને આ પૂર્વોક્ત રૂપમાં અર્થ પ્રરૂપિત કર્યો છે તે હે ભદન્ત ! તે જ શ્રમણ ભગવાન મહાવીરે-કે જેમણે મુક્તિ સ્થાન મેળવી લીધું છે. બીજા અધ્યયનને શો ભાવ-અર્થ પ્રતિપાદિત કર્યો છે. આ પ્રમાણે જ બૂ સ્વામીના પ્રશ્નને સાંભળીને શ્રી સુધર્મા સ્વામી તેમને કહે છે કે હે જબ! સાંભળે, તમારા પ્રશ્નનો ઉત્તર આ પ્રમાણે છે કે તે કાળે અને તે સમયે રાજગૃહ નામે નગર હતું તેમાં ગુણશિલક નામે ઉઘાન હતું તેમાં મહાવીર સ્વામી પધાર્યા. ( परिसा निग्गया-जाव पज्जुवासइ, तेणं कालेणं तेणं समएणं राई देवी શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૩

Loading...

Page Navigation
1 ... 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867