Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 772
________________ - - अनगारधर्मामृतयषिणो टी० श्रु. २ य. १ अ.१ द्वितीयश्रुतस्कंधस्योपक्रमः ७५७ नगारशतैः साई संपरिमृताः ‘पुध्याणुपुब्धि' पूर्वानुपूर्व्या-तीर्थङ्करपरम्परया 'चरमाणा' चरन्तः विहरतः ग्रामानुग्रामं एकग्रामाव्यवधानेनान्यं ग्रामम् 'दुइज्जमाणा ' द्रयन्तः स्पृशन्तः ' मुहं सुहेणं' सुखं सुखेन=सुखपूर्वकं यथायसरमित्यर्थः विहरन्तो यव राजगृहं नगरं यत्रैय गुणशिलकं चैत्यं यावत्-संयमेन तपसा आत्मानं भावयन्तो विहरन्ति । अत्र आदरार्थ बहुवचनम् । परिषन्निर्गता । धर्मः कथितः । परिषद् यस्या एव दिशः प्रादुर्भूता तामेव दिशं प्रतिगता। तस्मिन् काले तस्मिन् समये आर्यसुधर्मणोऽनगारस्यान्तेवासी आर्य जम्बू मानज्जमाणा सुहंसुहेणं विहरमाणा जेणेव रायगिहे णयरे जेणेव गुणसिलए चेइए जाय संजमेणं तयसा अप्पाणं भायमाणा विहरंति ) उस काल और उस समय में श्रमण भगवान महावीर के अंतेवासी आर्य सुधर्मा नाम के स्थविर भगवंत कि जो विशुद्ध मातृवंशयाले थे विशुद्ध पितृयंशयाले थे, यारत् बल, रूप, विनय, ज्ञान, दर्शन, चारित्र एवं लाघर संपन्न थे, चौदहपूर्व के पाठी थे-मतिज्ञान, श्रुतज्ञान, अवधिज्ञान एवं मनःपर्यय ज्ञान इन चारों ज्ञानों के धारक थे-पांचसौ अनगारों के साथ तीर्थकर परंपरा के अनुसार विहार करते २ एक ग्राम से दूसरे ग्राम में बिना किसी व्यवधानके विचरण करते हुए सुख पूर्वक समय पर-जहां राजगृह नगर और उस में भी जहाँ यह गुणशिलक चैत्य था आये। यहां वे संयम एवं तए से आत्मा को भावित करते हुए उतरे (परिमा निग्गया धम्मो कहिओ परिसा जामेव दिसं पाउन्भूया तामेव दिसिं पडिगया, तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स अणगारस्स अंतेज्जमाणा सुहं सुहेणं विहरमाणा जेणेव रायगिहे णयरे जेणेव गुणसिलए चेइए जाय संजमेणं तवसा अप्पाणं भावेमाणा विहरंति) તે કાળે અને તે સમયે શ્રમણ ભગવાન મહાવીરના અંતેવાસી આર્ય સુધર્મા નામના સ્થવિર ભગવંત કે જેઓ વિશુદ્ધ માતૃવંશવાળા હતા-વિશુદ્ધ मितृयशया , यावत् २, ३५, विनय, शान, शन, यास्त्रि अने લાઘવ-સંપન્ન હતા. ચૌદ પૂર્વના પાઠી હતા, મતિજ્ઞાન, શ્રતજ્ઞાન, અવધિજ્ઞાન અને મન:પર્યવજ્ઞાન એ ચારે જ્ઞાનના ધારક હતા. પાંચસે અનગારોની સાથે તીર્થકર પરંપરા મુજબ વિહાર કરતાં કરતાં એક ગામથી બીજે ગામ કેઈપણ જાતના વ્યવધાન વગર સુખેથી યથા સમયે જ્યાં રાજગૃહ નગર અને તેમાં પણ જ્યાં તે ગુણશિલક ચૈત્ય હતું ત્યાં આવ્યા ત્યાં તેઓ સંયમ અને તપ દ્વારા પિતાના આત્માને ભાવિત કરતા રોકાયા. (परिसा निग्गया धम्मो कहिओ परिसा जामेव दिसं पाउन्भूया तामेव दिसि पडिगया, तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स अणगारस्स अंतेवासी श्री शताधर्म अथांग सूत्र : 03

Loading...

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867