Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७७८
ज्ञाताधर्मकथाडसूत्रे चासीत् । तत्र खलु आमलकल्पायां कालो नाम गाथापतिरासीत् कीदृशः ? इत्याह' अड्डे ' आढयः धनधान्यादि समृद्धि-समृद्धः, 'जाय ' यावत् ' अपरिभूए' अपरिभूतःबहुजनैरपि पराभवितुमशक्यः । तस्य खलु कालस्य गाथापतेः काल. श्री म भार्याऽऽसीत् , कीदृशीत्याह-सुकुमारपाणिपादा यावत् सुरूपा । तस्य खलु कालस्य गाथापतेदुहिता कालश्रियः भार्या या आत्मजा काली नाम दारिका-पुत्री आसीत् । सा कीदृशी ? त्याह-'बुडा' वृद्धा-बहुपयस्कत्वात् , वृद्धकुमारी-अपरिणीतत्वात् , ' जुण्णा' जीर्णा जीर्णशरीरत्वात् , ' जुण्णकुमारी' जीर्णकुमारी-अपरिणीतावस्थायामेव संजातजीर्णशरीरत्वात् , 'पडियपूयत्थणी' राया तत्थ णं आमलकप्पाए नयरीए काले नाम गाहावई होत्था, अड्डे जाय अपरिभूए) वे कहते हैं-गौतम सुनो-तुम्हारे प्रश्नों का उत्तर इस प्रकार है-उस काल और उस समय में इसी जंबूद्वीप नामके द्वीप में भारतवर्ष में आमलकल्पा नामकी नगरी थी। नगरीका वर्णन करनेवाला पाठ यहां पर औपपातिक सूत्र से योजित कर लेना चाहिये। उस नगरी में उद्यान था जिसका नाम आम्रशालायन था। इस नगरी के राजा का नाम जितशत्रु था। इस आमलकल्पा नगरी में काल नाम का गाथापति रहता था। यह धन धान्यादिसे विशेष समृद्ध था और लोगों में भी इस की अच्छी प्रतिष्ठा थी। (तस्स णं कालस्स गाहावइस्स कालसिरी णामं भारिया होत्था, सुकुमाल जाय सुरूवा, तस्स णं कालस्स गाहावइस्स धूया कालसिरीए भारियाए अत्तया काली णामं दारिया होत्था बुड़ा बुडकुमारी, जुण्णो जुण्णकुमारी, पडियपूयस्थणी णिविन्नवरा घरपरिवतत्थणं आमलकप्पाए नयरीए काले नाम गाहावई होत्था अड़ जाय अपरिभूए )
તેઓ કહે છે કે હે ગૌતમ ! સાંભળો, તમારા પ્રશ્નોને ઉત્તર આ પ્રમાણે છે-કે તે કાળે અને તે સમયે આ જબૂદ્વીપ નામના દ્વીપમાં ભારત વર્ષમાં આમલકલ્પ નામની નગરી હતી. નગરીના વર્ણન વિષેને પાઠ અહીં ઔપપાતિક સૂત્ર વડે જાણી લેવું જોઈએ તે નગરીમાં એક ઉદ્યાન હતું. તેનું નામ આમ્રશાલ વન હતું. તે નગરીના રાજાનું નામ જીતશત્રુ હતું. તે આમલકલ્પા નગરીમાં કાલા નામે ગાથાપતિ રહેતો હતો. તે ધનધાન્ય વગેરેથી સવિશેષ સમૃદ્ધ હતો અને સમાજમાં તેની સારી એવી પ્રતિષ્ઠા હતી.
( तस्स णं कालस्स गाहावइस्स कालसिरीणामं भारिया होत्था, सुकुमाल जाय सुरू या, तस्स णं कालस्स गाहावइस्स धृया कालसिरीए भारियाए अत्तया काली णाम दारिया होत्था बुड्डा बुडकुमारी, जुण्णा जुण कुमारी, पडियपूयत्थणी
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩