Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामृतषिणी टी० श्रु० २३० १ अ० १ कालीदेवोवर्णनम् ७८५ दानीयेन एवमुक्ता सती हृष्ट यायद् हृदया पार्थ मर्हन्तं चन्दते नमस्यति, वन्दित्वा नमस्थित्या तदेव धार्मिक यानप्रवरं दरोहति, दह्य पार्श्वस्याहतः पुरुषादानीयस्यान्तिकाद् आम्रशालानात् चैत्यात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैय आमलकल्पा नगरी तत्रैयोपागच्छति, उपागत्य आमलकल्पाया नगर्या मध्य-मध्येन यौव बाह्या उपस्थानशाला तौयोपागच्छति, उपागत्य धार्मिकं यानयर स्थापयति, स्थापयित्वा धार्मिकाद् यानप्रवरात् प्रत्यवरोहति, प्रत्यवरूह्य यत्रैव अम्बा. पितरौ तौयोपागच्छति, उपागत्य ' करतल० ' करतलपरिगृहीतं मस्तकेऽञ्जलिंदीक्षित होना चाहती हूँ। काली दारिका के इस अभिप्राय को सुनकर प्रभुने उससे कहा देवानुप्रिये ! यथासुखम् । इस प्रकार यह काली दारिका पुरुषादानीय उन अहंत प्रभु पार्श्वनाथ से अनुमोदित होकर चित्त में बहुत अधिक प्रसन्न हुई। उसने अर्हन्त पार्श्वनाथ प्रभु को चंदना नमस्कार किया और वंदना नमस्कार करके वहां से आकर वह उसी अपने धार्मिक यान पर चढ गई चढकर वह फिर पुरुषादानीय, अहंत प्रभु पार्श्वनाथ के पास से और उस आम्रशालयन नामके उद्यान से बाहिर चली आई। बाहिर आकर वह जहां आमलकल्पा नगरी थी -वहां पर आ गई। (उवागच्छित्ता आमलकप्पं णयरिं मज्झं मज्झेणं जेणेच बाहिरिया उचठ्ठाणसाला-तेणेय उवागच्छइ, उवागच्छित्ता धम्मियं जाणपवरं ठवेइ, ठवित्ता धम्मियाओ जाणपवराओ पच्चोरुहइ, पच्चोरुहित्ता जेणेव अम्मापियरो तेणेव उयागच्छइ, उवागच्छित्ता कर
આપ દેવાનુપ્રિયની પાસે આવીને દીક્ષિત થવા ચાહું છું. કાલી દારિકાના આ અભિપ્રાયને સાંભળીને પ્રભુએ તેને કહ્યું કે હે દેવાનુપ્રિયે ! “યથાસુખમ્ ” આ પ્રમાણે તે કાલી દારિકા પુરુષાદાનીય તે અહત પ્રભુ પાર્શ્વનાથ વડે અનુદિત થઈને ચિત્તમાં ખૂબ જ પ્રસન્ન થઈ. તેણે અહ°ત પાર્શ્વનાથ પ્રભુને વંદના નમસ્કાર કર્યા અને વંદના નમસ્કાર કરીને ત્યાંથી આવીને તે તેજ પિતાના ધાર્મિક યાનમાં બેસી ગઈ અને બેસીને તે પુરુષાદાનીય અહત પ્રભુ પાર્શ્વ નાથની પાસેથી અને તે આમ્રશાલ વન નામના ઉદ્યાનથી બહાર આવી ગઈ. બહાર આવીને તે જ્યાં આમલકલ્પા નગરી હતી ત્યાં આવી ગઈ
( उवागच्छित्ता आमलकप्पं णयरिं मज्झं मज्झेणं जेणेव बाहिरिया उवट्ठाणसाला-तेणेव उवागच्छइ, उवागच्छिता धम्मियं जाणपपरं ठवेइ, ठवित्ता :धम्मियाओ जाणप्पवराओ पचोरुहइ, पच्चोरुहित्ता, जेणेव अम्मापियरो तेणेय उवागच्छइ, उयागच्छित्ता करयल० एवं पयासी-एवं खलु अम्मयाओ ! मंए पासस्स
श्री शताधर्म अथांग सूत्र:03