Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
وق
ज्ञाताधर्मकधाडसूत्र नमस्थित्या एवमयादीत्-श्रदधामि खलु हे भदन्त ! नैर्ग्रन्थ्यं प्रयचनं यावत् तद् तथैतद् यूयं वदथ नवरं-विशेषोऽयम्-यत्-अहम् अम्बापितरौ आपृच्छामि, ततः मातापितरौ पृष्ठा खलु अहं देवानुप्रियाणामन्ति के यावत् प्रव्रजामि । भगवानाहयथासुखं हे देवानुप्रिये ! । ततः खलु सा काली दारिका पार्श्वन अर्हता पुरुषा. हृदय हुई । उसने उन पुरुषादानीय पार्श्वनाथ अर्हत प्रभु को तीन बार वंदना नमस्कार किया। बाद में (चंदित्ता नमंसित्ता एवं ययासी सद्दहामि णं भंते ! णिग्गंथं पाययणं जाय से जहेयं तुम्भे वयह, ज णवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि, तएणं अहं देवाणुप्पियाणं अंतिए जाव पव्ययामि, अहासुहं देवाणुप्पिए ! तएणं सा काली दारिया पासेणं अरया पुरिसादाणीएणं एवं बुत्ता समाणी हट्ट जाय हियया पासं अरहं वंदइ, नमसइ, चंदित्ता नमंसित्ता तमेव धम्मियं जाणपवरं दुरुहह, दूरहित्ता पासस्स अरहओ पुरिसादाणीयस्स अंतियाओ अंबसालवणाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव आमलकप्पा नयरी, तेणेव उवागच्छइ) वंदना नमस्कार करके उसने उन प्रभु से ऐसा कहा-हे भदंत ! मैं आपके द्वारा प्रतिपादित निर्ग्रन्थ प्रवचन को विशेष श्रद्धा की दृष्टि से देखती हूँ आपने जैसा यह प्रतिपादित किया है वह वस्तुतः वैसा ही है। यह मुझे बहुत रुचा है। अतः मैं माता पिता से पूछती हूँ। उनसे पूछकर फिर आप देवानुप्रिय के पास आकर હૃદય થઈ. તેણે તે પુરુષાદાનીય પાર્શ્વનાથ અર્હત પ્રભુને ત્રણ વાર વંદના અને નમસ્કાર કર્યો. ત્યારબાદ
(पंदित्ता नमंसित्ता एवं बयासी सद्दहामिणं भंते ! जिग्गंथं पाययणं जाय से जहेयं तुब्भे ययह, जं जयरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि, तएणं अहं देवाणुप्पियाणं अंतिए जाय पव्ययामि, अहा सुहं देवाणुप्पिए ! तएणं सा काली दारिया पासे णं अरहया पुरिसादाणीएणं एवं युत्ता समाणी हट जाय हियया पासं अरहं चंदइ, नमसइ, वंदित्ता नमंसित्ता तमेव धम्मियं जाणपवरं दुरुहड दुरूहित्ता पासस्स अरहओ पुरिसादाणीयस्स अतियाओ अंबसालवणाओ चेइयाओ पडि निक्खमई, पडिनिक्रयमित्ता जेणेव आमलकप्पा नयरी तेणेच उयागच्छइ )
વંદના નમસ્કાર કરીને તેણે તે પ્રભુને આ પ્રમાણે કહ્યું કે હે ભદન્ત ! તમારા વડે પ્રતિપાદિત નિગ્રંથ પ્રવચનને હું વિશેષ શ્રદ્ધાની દૃષ્ટિએ જે છું. તમે જેવું આ પ્રતિપાદિત કર્યું છે ખરેખર તે તેવું જ છે. મને આ ખૂબ જ ગમી ગયું છે. એથી હું માતાપિતાને પૂછી લઉં છું. તેમને પૂછીને
श्री शताधर्म अथांग सूत्र:०३