Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७७०
ज्ञाताधर्मकथाडसूत्रे दूपः यावत् मनः-सङ्कल्पः समुदपयत-श्रेयः खलु मम श्रमणं भगवन्तं महावीर पन्दित्वा यावत् ' यज्जुवासित्तर ' पर्युषासितुम्सेवितुम् , इति कृखा इतिमनसिनिधाय एवम् उक्तरीत्या ' संपेहेइ' सम्प्रेक्षते-विचारयति. सम्प्रेक्ष्य-विचार्य • आभिभोगिएदेवे' आभियोगिकान् देवान् भृत्यदेवान् शब्दयति-आयति, शब्दयित्या-आहूय एवमवदत्-एवं खलु हे देवानुपियाः ! श्रमणो भगवान् महावीरः एवं यथा मूर्याभस्तथैव आज्ञाप्तिका ददाति यावत् दिव्यं सुरवराभिगमन योग्यं 'जाणविमाणं' यानविमानं यानाय गमनार्थविमानं कुरुत, कृत्वा यावत्ममाज्ञां ' पञ्चप्पिणह ' प्रत्यर्पयत मह्यं निवेदयत । तेऽपिदेवाः तथैव कृत्वा यावत् कटु एवं संपेहेइ संपेहित्ता आभिओगिए देवे सहावेइ, सदायित्ता एवं ययासी एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे एवं जहा सूरियाभो तहेय आणत्तिय देइ जाय दिव्यं सुरवराभिगमणजोग्गं जाणविमाणं करेह, करित्ता जाय पच्चप्पिणह ) मुझे अब यही उचित-श्रेय. स्कर है-कि मैं श्रमण भगवान महावीर को वंदना करके यावत् उनकी पर्युपासना करूँ इस प्रकार उसने पूर्वीक्तरूप से विचार किया। विचार करके उसने उसी समय आभियोगिक देवों को बुलाया-और बुलाकर उससे इस प्रकार कहा-हे देवानुप्रियो ! श्रमण भगवान् महावीर राजगृह नगर के गुणशिलक उद्यान में पधारे हुए हैं-मैं उनको वंदना करने के लिये जाना चाहती हूँ-अतः तुमलोग मेरे लिये दिव्य सुरवराभिगमन योग्य एकयान-विमान तैयार करो इस प्रकार की उसने उन्हें सूर्याभ देव की तरह आज्ञा दी। और स्थान में उनसे यह भी कह दिया
(सेयं खलु मे समणं भगवं महावीरं बंदित्ता जाप पज्जुवासित्तए तिकडु एवं संपेहेइ, संपेहित्ता आभिओगिए देवे सदायेइ, सदायित्ता एवं क्यासी एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे एवं जहा सुरियाभो तहे व आणत्तियं देइ जाप दिव्यं सुरवराभिगमणजोग्ग जाणविमाणं करेह, करित्ता जाव पच्चप्पिणह )
મારા માટે હવે એ જ વાત યોગ્ય છે કે હું શ્રમણ ભગવાન મહાવીરને વંદના કરીને યાત્ તેમની પર્યું પાસના કરૂં, આ પ્રમાણે તેણે વિચાર કર્યો. વિચાર કરીને તેણે તરત જ આભિયોગિક દેવોને બોલાવ્યા અને બેલાવીને તેમને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! શ્રમણ ભગવાન મહાવીર રાજગૃહ નગરના ગુણશિલક ઉદ્યાનમાં પધારેલા છે. તેમને વંદન કરવા માટે હું ત્યાં જવા ઈચ્છું છું. એથી તમે બધા મારા માટે દિપ સુરવરાભિગમન
ગ્ય એક યાન-વિમાન તૈયાર કરો. આ પ્રમાણે તે લે કેને તેણે સૂયમદેવની જેમ આજ્ઞા કરી, અને સાથે સાથે તેઓને તેણે આ પ્રમાણે કહ્યું કે જ્યારે
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩