Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७२८
ज्ञाताधर्मकथाङ्गसूत्रे मानवयोनौ उत्पत्तिः, जवितम् जीबनम्माणधारणम् , तयोः फलम् जन्मजीवि. तफलम्-प्रवज्याग्रहणमेव मनुष्यजन्मसारः, तदेव स्पष्टयति-यः खलु त्वं राज्यं च यावदन्तः पुरं च छड्डइत्ता' छर्दयित्वा-त्यक्त्वा — विगोवइत्ता' विगोप्य=तिरस्कृत्य यावत् प्रव्रजितः अहं खलु अधन्यः अकृतपुण्यो राज्ये यावत् अन्तः पुरे च मानुष्यकेषु च कामभोगेषु मूछितो यावत् अध्युपपन्नो नो शक्रोमि यावत् प्रव्रजितुम् = राज्येऽन्तः = पुरे मानुष्य केषु च कामभोगेषु निमग्नमानसोऽहं न शक्कोमि प्रव्रज्यां ग्रहीतुम् इति भावः । ' तं' तत् = तस्मात् विगोबइत्ता जाव पव्वइए ) जब पुंडरीक राजा को " कंडरीक अनगार अवसन्न हो गये है" यह समाचार ज्ञात हुआ-तो वे स्नान कर अपने अन्तःपुर परिवार को साथ लेकर जहां कंडरीक अनगार थे यहां आये वहां आकर उन्हों ने कंडरीक अनगार को तीन बार आदक्षिण प्रदक्षिण करके बंदना की नमस्कार किया। वंदना नमस्कार करके फिर उनसे ये इस प्रकार कहने लगे-हे देवानुप्रिय ! तुम धन्य हो, तुम कृतार्थ हो, तुम कृतलक्षण हो । हे देवानुप्रिय ! तुमने मनुष्यभव संबंधी जन्म और जीवन का फल अच्छी तरह पालिया है। जो तुम राज्य यावत् अन्तःपुर का परित्याग एवं तिरस्कार कर प्रवजित हो गये हो । (अहण्णं अहण्णे अकयपुन्ने रज्जे जाव अंतेउरे य माणुस्सएप्सु य कामभोगेसु मुच्छिए जाव अज्झोववन्ने नो संचाएमि जाव पव्यइत्तए । तं धन्नेसि णं तुम सुलद्धेणं देवाणुप्पिया ! तच माणुस्सए जम्म जीवियफले जेणं तुमं रज्जं च जाय अंतेउरं चावि छड्डइत्ता विगोवइत्ता जाय पच्चइए)
- જ્યારે પુંડરીક રાજાને કંડરીક અનગારના અવસાન થઈ જવાના સમા. ચારો મળ્યા ત્યારે તેઓ સ્નાન કરીને પોતાના રણવાસના પરિવારને સાથે લઈને જ્યાં કંડરીક અનવાર હતા ત્યાં આવ્યા. ત્યાં આવીને તેમણે કંડરીક અનગારને ત્રણ વખત આદક્ષિણ પ્રદક્ષિણા કરીને વંદન તેમજ નમસ્કાર કર્યા. વંદન અને નમસ્કાર કરીને તેઓ તેમને આ પ્રમાણે કહેવા લાગ્યા કે
यानुप्रिय ! तमे धन्य छ।, कृतार्थ छौ, तृत-सक्षY छ।. यानुप्रिय ! મનુષ્ય ભવના જન્મ અને જીવનના ફળને સારી પેઠે મેળવી લીધું છે. કેમકે તમે ખરેખર રાજ્ય યાવત્ રણવાસને ત્યજીને તેને તિરસ્કૃત કરીને પ્રવજિત २४ गया छ.
( अहणं अहणणे अकयपुन्ने रज्जे जाय अंतेउरे य माणुस्सएमु य कामभोगेसु मुच्छिए जाव अन्झोववन्ने नो संचाएमि जाय पव्यइत्तए ! तं धन्नेसिणं
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર:૦૩