Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञाताधर्मकथाङ्गसूत्रे
-
यौव पाण्डराजा तौवोपागच्छति, उपागत्य पाण्डं राजानमेवमवादी-हे तात ! एवं खलु ममाकाशतले प्रासादादालिकोपरि ' मुद्दपमुत्तस्स ' मुखप्रमुप्तस्य पार्थाद् द्रौपदी देवी ' ण णज्जइ' न ज्ञायते केनापि देवेन वा दानवेन वा किन्नरेण वा किंपुरुषेण वा गन्धर्वेण वा हृता वा नीता अन्यत्र प्रापिता वा अवक्षिप्ता वा-? कूपगर्तादौ कुचित् पातिता वा इत्यर्थः, तत्-तस्माद् इच्छामि खलु हे तातः ! द्रौपद्या देव्याः सर्वतः समन्ताद् मार्गणगवेषणं कर्तुम् । तेणेव उवागच्छद, उवागच्छित्ता पंडुरायं एवं वयासी एवं खलु ताओ ममं आगासतलगंसि सुहपसुत्तस्स पासाओ दोवई देवी ण णजइ, केणइ देवेण वा दाणवेण वा किन्नरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा हिया वा णीया वा अवक्खित्ता वा) मार्गणा गवेषणा करके जब उसने द्रौपदी देवी की कहीं भी शोध, सामान्य खबर को उस के चिह्नस्वरूप छिक्का आदि के शब्द को, अथवा प्रवृत्ति-विशेष वृत्तान्त को नहीं पाया तब वे जहाँ पांडुराजा थे वहां गये-वहां जाकर के उन्होंने पांडुराजा से इस प्रकार कहा-हे तात ! जब मैं प्रासाद की अट्टालिकाके ऊपर सुखसे सो रहा था-तब मेरे पाससे न मालूम द्रौपदी देवी को किसी देवने, दानवने, किन्नरने, किंपुरुषने, महोरगने, गंधर्वने हरण कर कहां रख दिया है। या उसे किसी कुंए में या खड्ड़े में डाल दिया है (इच्छामि णं ताओ दोवईए देवीए सत्वओ समंता मग्गण गवेसणं कयं ) इस लिए हे तात ! मैं द्रौपदी देवी की सब तरफ से जेणेव पंडुराया तेणेव उवागच्छइ, उवागच्छित्ता पंडुरायं एवं वयासी एवं खलु ताओ ममं आगासतलगंसि मुहपसुत्तस्स पासाओ दोवई देवी ण णज्जइ, केणइ देवेण वा दाणवेण वा किन्नरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा हिया वा णीया वा अवक्खित्ता वा)
માણા ગષણ કર્યા બાદ પણ જ્યારે તેમણે દ્રોપદી દેવીની કોઈપણ રીતે, સામાન્ય ખબર અને ચિહ્ન સ્વરૂપ છીંક વગેરે શબ્દને અથવા તે પ્રવૃત્તિ-વિશેષ વૃત્તાંત–ની પણ જાણ થઈ નહિ ત્યારે તેઓ જ્યાં પાંડુરાજા હતા ત્યાં ગયા, ત્યાં જઈને તેમણે પાંડુરાજાને આ પ્રમાણે કહ્યું કે હે તાત!
જ્યારે હું મહેલની અગાશીમાં સૂઈ રહ્યો હતો ત્યારે મારી પાસે ન જાણે કેણે દ્રૌપદી દેવીનું કઈ દેવ, દાનવે કે કિન્નરે કે કિપરુષે કે મહોરગે કે ગંધર્વે હરણ કર્યું છે. અથવા તે દ્રોપદી દેવીને કઈયે કૂવામાં કે ખાડામાં नाभी हीधी छे. (इच्छामि ण ताओ दोवईए देवीए सव्वओ समतो माण
श्री शताधर्म अथांग सूत्र : ०3