Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामृतषिणी टी० अ० १९ पुंडरीक-कंडरीकचरित्रम् ७१९ संतिष्ठते तमर्थ न स्वीकृतवान् केवलं मौनमवलम्ब्य स्थितः । ततः खलु पुण्डरीको राजा कण्डरीकं भ्रातर द्वितीयमपि तृतीयमपि वारम् ' एवं 'पूर्वोक्तरूपेण अयादीत्-' जाय तुसिणीए संचिट्ठइ' यावत्-तुष्णीकः संतिष्ठते । ततः खलु पुण्डरीकः कण्डरीकं यदा 'नो संचाएइ ' नो शक्नोति = न समर्थों भवति बहुभिः ' आघवणाहि य ' आख्यापनाभिश्च-आख्यापनाभिः-प्रव्रज्याविरोधिमिराख्यानैः ' पण्णवणाहि य ' प्रज्ञापनाभिश्च ' अहं तव ज्येष्ठभ्राताऽस्मि, तय हितं येन भवति, तदेव कथयामि, इत्यादि रूपैः प्रज्ञापनवाक्यैः एवं ' विण्णवणाहि य' विज्ञापनाभिः विनितमृदुवचनावलिरूपक्यि प्रबन्धैः, तथा 'सण्णवणाहि य' संज्ञापनाभिः ' प्रव्रज्यायां महान् कष्टो भवति' इत्यादि स्वाभीप्सितसंज्ञापकैर्वाक्यैश्च रण्णो एयमढें णो आढाइ, णो पजिाणइ, तुसिणीए संचिट्टइ, तएणं पुंडरीए राया कंडरीयं दोच्चपि तच्चपि एवं क्यासी जाव तुसिणीए संचि. Bइ, तएणं पुंडरीए कंडरीयं कुमारं जाहे नो संचाएई, बहूहिं आघवणाहि य पण्णवणाहि य ४ ताहे अकामए चेय एयमढे अणुमनित्था जाय णिक्खमणाभिसेएणं अभिसिंचइ जाय थेराणं सीसभिक्खं दलयइ ) कंडरीक कुमारने पुंडरीक राजा की इस बात को आदर की दृष्टि से नहीं देखा-नहीं माना-और न उसे स्वीकार ही किया-केवल चुपचाप ही रहा । पुंडरीक राजा ने जब कंडरीक कुमार को चुपचाप देखा-तय उसने दुवारा और तिबारा भी उससे ऐसा ही कहा-परन्तु उसने इस बात पर बिलकुल ही ध्यान नहीं दिया केवल चुपचाप ही रहा। अतः जब पुंडरीक राजा कंडरीक कुमार को उसके ध्येय से विचलित करने
(तएणं से कंडरीए पुंडरीयस्स रण्णो एयमढें णो आढाइ, णो परिजाणइ, तुसिणीए संचिट्ठइ, तएणं पुंडरीए राया कंडरीयं दोच्चंपि तच्चपि एवं बयासी जाच तुसिणीए संचिट्ठइ, तएणं पुंडरीए कंडरीयं कुमारं जाहे नो संचाएई, बहूहि आघवणाहि य पण्णवणाहि य ४ ताहे अकामए चेव एयमé अणुमन्नित्था जाय णिक्खमणाभिसेएणं अभिसिंचइ जाय थेराणं सीसभिक्खं दलयइ)
કંડરીક કુમારે પુંડરીક રાજાની આ વાતનું સન્માન કર્યું નહિમાની નહિ અને તેને સ્વીકાર પણ કર્યો નહિ, ફક્ત તે મૂગો થઈને બેસી જ રહ્યો. પુંડરીક રાજાએ જ્યારે કંડરીક કુમારને મૂંગે મૂગો બેસી રહેલ છે ત્યારે તેમણે બીજી વાર અને ત્રીજી વાર પણ તેને આ પ્રમાણે જ કહ્યું. પરંતુ તેણે આ વાતની સહજ પણ દરકાર કરી નહી, ફક્ત મૂગો થઈને બેસી જ રહ્યો. છેવટે જ્યારે પુંડરીક રાજા કેડરીક કુમારને તેના ધયેયથી મક્કમ વિચારથી
શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૩