Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामृतवर्षिणी टो०अ० १९ पुंडरीक-कंडरीकचरित्रम्
७१३
स्थविरागमनं = तस्या राजधान्या नलिनीवने उद्याने स्थविराणामागमनमभूत् । महापद्म राजा धर्म श्रोतुं निर्गतः, धर्म श्रुत्वा संजातवैराग्यः पुण्डरीकं राज्ये स्थापयित्वा मत्रजितः । अनन्तरं पुण्डरीको राजा जातः कण्डरीको युवराजः । महापद्म नगारः चतुर्दश पूर्वीणि अधीते । ततः खलु स्थविरा वहिर्जपदविहारं विहरन्ति । ततः खलु स महापद्मो बहूनि वर्षाणि श्रामण्यपर्यायं पालयित्वा यावद् सिद्धः । सू० १ ॥
तेणं समएणं थेरागमणं, महापउमे राया णिग्गए, धम्मं सोचा पोंडरीयं रज्जे ठवेत्ता पचइए | पोंडरीए राया जाए, कंडरीए जुवराया | महापउमे अणगारे चोइस पुण्बाइ अहिजइ, तरणं थेरा बहिया जणवयविहारं चिरंति, तएण से महापउमे बहूणि वासाई जाय सिद्धे ) उनके नाम इस प्रकार है - १ पुंडरीक और दूसरा कंडरीक ये दोनों पुत्र सुकुमार करचणवाले थे। पुंडरीक को पिता ने युवराज पदप्रदान किया था। उस काल में और उस समय में वहां स्थविरों का आगमन हुआ। महाप
राजा धर्म का व्याख्यान सुनने के लिये अपने महल से निकलकर नलिनीवन उद्यान में आये। वहां धर्म का उपदेश सुनकर उन्हे वैराग्य भाव उत्पन्न हो गया- सोचे पुंडरीक को राज्य में स्थापितकर दीक्षित हो गये । पुंडरीक राजा बन गया और कंडरीक युवराज हो गया । महापद्मराजर्षि ने चौदह पूर्वो का अध्ययन कर लिया। इसके बाद वहां से स्थविरों ने
( तं जहा - पुंडरीए य, कंडरीए य- सुकुमालपाणिपाया० । पुंडरीए जुवराया तेणं कालेणं तेणं समरणं थेरागमणं, महापउमे राया णिग्गए, धम्मं सोच्चा पोंडरीयं रज्जे ठवेता पव्वइए । पोंडरीए राया जाए, कंडरीए जुवराया । महापउमे अणगारे चोदसपुब्बाई अहिज्जर, तरणं थेरा बहिया, जणवयविहारं बिहरंति, तरणं से महापउमे बहूणि वासाई जाव सिद्धे )
તેમનાં નામે આ પ્રમાણે છે-૧ પુંડરીક, અને ૨ કડરીક આ ખને પુત્રા સુકામળ હાથ-પગવાળા હતા. રાજાએ પુંડરીકને યુવરાજપદ પ્રદાન કર્યું. હતું. તે કાળે અને તે સમયે ત્યાં સ્થવિરાનું આગમત થયું. મહાપદ્મ રાજા ધર્મનું વ્યાખ્યાન સાંભળવા માટે પેાતાના મહેલથી નીકળીને નલિનીવન ઉદ્યાનમાં આવ્યે. ત્યાં ધર્મોપદેશ સાંભળીને તેને વૈરાગ્યભાવ ઉત્પન્ન થઇ ગયા. છેવટે પુંડરીકને રાજ્યાસને સ્થાપિત કરીને તેએ દીક્ષિત થઇ ગયા. પુંડરીક રાજા થઈ ગયા અને કંડરીક યુવરાજ થઈ ગયા. મહાપદ્મ રાજર્ષિએ ચૌદ પૂર્વીનું અધ્યયન કરી લીધું. ત્યારપછી સ્થવિરેશ ત્યાંથી બહાર જનપદોમાં વિહાર
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩