Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
५२८
ज्ञाताधर्मकथाङ्गसत्र वासुदेवं ' करयलपायपडिए ' करतलपादपतितः-संयोजितकरतलद्वयः, पादयोः पतितः सन् शरणं उपैहि-त्रायस्वमामितिबदन उपगतो भवेत्यर्थः । हे देवानुप्रिय ! ‘पणिवइयवच्छला' प्रणिपतितवत्सला-चरणोपरिनिपतितानां वत्सलाः स्नेहवन्तः खलु उत्तमपुरुषाः भवन्ति प्रणाममागेण महापुरुषाः प्रसीदन्तीत्यर्थः । ततस्तदनन्तरं स प्रद्मनाभो राजा द्रौपद्या देव्या एतमर्थ-उक्तकथनरूपमर्थ प्रतिश्रृणोति-स्वीकरोति, प्रतिश्रुत्य स्नातो यावत् शरणमुपैति द्रौपदीवचनमनुसृत्य पद्मनाभो राजा कृष्णवासुदेवस्य शरणमुपगत इत्यर्थः। उपेत्य करतलपरिगृहीतदशनखं शिर आवर्त मस्त केऽञ्जलिं कृत्वा एवं वक्ष्यमाणप्रकारेण, अवादीद् दृष्ट्वा वहां पहुँच कर तुम दोनों हाथ जोड़ कर उनके चरणों में गिर जाना (पणिवइयवच्छलो ण देवाणुप्पियो उत्तमपुरिसो तएणं से पउमनाभे दोवईए देवोए एयमढे पडिप्लुणेइ, पडिसुणित्ता हाए जाव सरणं उवेइ, उवित्ता, करयल०एवं वयासी दिट्ठाणं देवानुप्पियाणं इडी, जाव परक्कमे तं खामेमि णं देवाणुप्पिया।) हे देवाणुप्रिय ! उत्तम पुरुष जो हुआ करते हैं वे प्रणिपतितवत्सल हुआ करते हैं-प्रणाममात्रसे महापुरुष प्रसन्न हो जाया करते हैं-अर्थात् नमन करनेवालेको वे नहीं मारते तब पद्मनाभ राजाने द्रौपदी देवीके इस शिक्षाप्रद कथनरूप अर्थको स्वीकार कर लिया। स्वीकार कर बाद में उसने स्नान किया, यावत् वह द्रौपदीके कहे अनुसार कृष्णवासुदेव की शरणमें पहुंच गया। शरण में पहुंच कर उसने अपने दोनों हाथों को जोडकर अंजलि बनाई और आदक्षिण प्रदक्षिण करके उसे शिरपर रखा । फिर इस प्रकार बोला-आप देवानुप्रियकी मैंने ऋद्धि તેમજ મને આગળ રાખીને ચાલજો. ત્યાં પહોંચીને તમે બંને હાથ જોડીને તેમના પગે પડજે.
(पणिवइय वच्छलाणं देवाणुप्यिा उत्तमपुरिसा, तएणं से पउमनाभे दोवइए देवीए एयमट्ट पडिसुणेइ, पडिसुणित्ता हाए जाव सरणं उवेइ, उवित्ता करयल एवं बयासी,दिट्ठा णं देवाणुप्पियाण इट्टी जाव परक्कमे तं खामेमि णं देवाणुप्पिया!)
હે દેવાનુપ્રિય ! ઉત્તમ પુરૂષે તેમની સામે વિનમ્ર થયેલા માણસો પ્રત્યે એકદમ વત્સલ થઈ જાય છે. ફક્ત નમસ્કાર કરવાથીજ તેઓ પ્રસન્ન થઈ જાય છે. આ બધું સાંભળીને પદ્મનાભ રાજાએ દ્રોપદીના આ શિક્ષાપ્રદ કથન રૂપ અર્થને સ્વીકારી લીધો. સ્વીકાર કરીને તેણે સ્નાન કર્યું યાવત્ તે દ્રૌપદીના કહ્યા મુજબ જ કૃષ્ણ-વાસુદેવની શરણમાં ગયે. શરણમાં જઈને તેણે પિતાના બંને હાથ જોડીને અંજલિ બનાવી અને આદક્ષિણ પ્રદક્ષિણા કરીને તેના માથા ઉપર મૂકી અને ત્યારબાદ તે આ પ્રમાણે કહેવા લાગ્યા કે-દેવાનુપ્રિય ! તમારી
श्री शताधर्म अथांग सूत्र : 03