Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२७४
ज्ञाताधर्मकथाङ्गसूत्रे युधिष्ठिरं भीमसेनम् अर्जुनं नकुलं सहदेवं दुर्योधनं भ्रातृशतसमग्र-शतभ्रातृभिः सहितं, गाङ्गेयं भीष्म, विदुरं द्रोणं जयद्रथं शकुनि 'किवं' कृपम्-कृपाचार्य, अश्वत्थामानं करतल० यावत् मस्तकेऽञ्जलिं कृत्वा, तथैव समवसरत यथा पूर्वमुक्तं तथैवात्र 'समवसरत' इतिपर्यन्तं बोध्यम् अयं भावः-जयविजयशब्देन वर्धथित्वा एवं बहि-काम्पिल्यपुरे नगरे द्रुपदस्य राज्ञः पुत्र्या द्रौपद्याः स्वयंवरो भविष्यति तस्माद् खलु हे देवानुप्रियाः ! यूयं द्रुपदं राजानमनुगृह्णन्तः कालविलम्बरहितमेव काम्पिल्यपुरे नगरे समवसरत । ततः स दृतो द्रुपदस्य वचनं स्वीकृत्य हस्तिना पुरं गत्वा पाण्डुराजादिकमेवमवादीत='काम्पिल्यपुरे द्रौपद्याः स्वयंवरो भविष्यति तत्र शीघ्रमागच्छत' इति ततोऽसौ दूतः पाण्डुराजादिना सम्मानितो विसर्जितश्च 'जहा वासुदेवे' यथा-वासुदेवः कृष्णस्तद्वदत्रापि विज्ञेयम्-' नवरं' विशेषस्तु 'भेरी नस्थि ' भेरीनास्ति, कृष्णवासुदेव इव पाण्डुराजादिः स्नातः सर्वालंकार विभूषितो गजारूढश्चतुरङ्ग सेनया संपरिहतः सर्वद्धर्या युक्तो यावत् यत्रैव काम्पिल्यपुरं नगर तौव प्राधारयद् गमनाय गन्तुं प्रवृत्तः । सहित पांडुराज को, युधिष्ठिर को, भीमसेन को, अर्जुन को नकुल को, सहदेव को, सौभाईयों सहित दुर्योधन को, गांगेय भीष्म पितामह को विदुर को, द्रोण को जयद्रथ को, शकुनि को, कृपाचार्य को, और द्रोणाचार्य के पुत्र अश्वत्थामा का पहिले दोनों हाथों की अंजलि बनाकर और उसे मस्तक पर रखकर नमस्कार करना उन सबको जय विजय आदि शब्दों से बधा देना । वधाकर फिर इस प्रकार कहना कि काँपिल्य पुर नगर में द्रुपद राजा की पुत्री द्रौपदी का स्वयंवर है, इस लिये हे देवानुप्रियों ! आप सब द्रुपद राजा के ऊपर कृपा करके विना किसी विलंब के शीघही कांपिल्यपुर नगर में पधारें। (तएणं से दूए एवं वयासी-जहा वासुदेवे नवरं भेरी नस्थि, जाच जेणेव कंपिल्लपुरे અને ત્યાં જઈને તમે પુત્ર સહિત પાંડુરાજને, યુધિષ્ઠિરને, ભીમસેનને, અર્જુન નને. નકુલને, સહદેવને, એ ભાઈઓ સહિત દુર્યોધનને, ગાંગેય ભીષ્મ પિતામહેને, વિદુરને, દ્રોણને, જ્યદ્રથને, શકુનિને, કૃપાચાર્યને અને દ્રોણાચાર્યના પુત્ર અશ્વત્થામાને સૌ પહેલાં કરબદ્ધ થઈને-અંજલિ બનાવીને તેને મસ્તકે મૂકીને નમસ્કાર કરજો અને “જય વિય” શબ્દોથી તેઓને અભિન દિત કરજે. ત્યારપછી તમે તેમને આ પ્રમાણે વિનંતી કરજે કે કાંપિલ્યપુર નગરમાં દ્રુપદ રાજાની પુત્રી દ્રૌપદીનો સ્વયંવર થવાનું છે એથી હે દેવાનુપ્રિયે ! આપ સૌ દ્રુપદ રાજા ઉપર મહેરબાની કરીને સત્વરે કાંપિલ્ય નગરમાં પધારે. (तएणं से दूए एवं वयासी-जहा वासुदेवे नवरं भेरी नस्थि जाव जेणेव कंपिल्ल
श्री शताधर्म थांग सूत्र :03