Book Title: Agam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
स्थानागसूत्रे
तथा
" जइवि हु फासुगदव्वं, कुन्थू पणगा तहावि दुप्पस्स । पचकावं नाणी विहु, राईभत्तं परिहरंति ॥१॥ जह वि य पिवीलिगई, दीसंति पईवजोइउज्जोए ।
तहवि खलु आणाइणं मूलबथविराहणा जेण" ॥२॥ छाया-यद्यपि खलु प्रामुकद्रव्यं कुन्थवः पनकास्तथापि दुर्दर्शाः ।
प्रत्यक्षं ज्ञानिनोऽपि खलु रात्रिभक्तं परिहरन्ति ॥१॥ यद्यपि च पिपीलकादयो दृश्यन्ते प्रदीप ज्योतिरुद्योते ।
तथापि खलु अनाचीर्ण मूलवतविराधना येन ॥२॥ इति ।३। तथा-सागारिकपिण्डम्-अगारेण सह यतते सागारः, स एव सागारिक:शय्यातरः तस्य पिण्ड: आहारः, तं भुनानः । सागारिकपिण्ड भोजने हि दोषा भवन्ति । तदुक्तम् -
"तित्थयरपडिक्कुट्ठो, आणा अन्नाय उग्गमे न सुज्झे ।
अविमुत्ति अलाघवया दुल्लहसेज्जा य चोच्छेओ ॥१॥" छाया-तीर्थकरप्रतिक्रुष्ट आज्ञा, अज्ञातं उद्गमश्च नो शुध्येत् । ___ अविमुक्तिरलाघवता, दुर्लभशय्या च व्युच्छेदः ॥१॥ इति । अयं भावः तीर्थकरैः प्रतिष्टो-निषिद्धः शय्यातरपिण्डः, अतः स न तथा--" जइविहु फासुगदध्वं" इत्यादि
इन गाथाओंका अर्थ स्पष्ट है, अगारसे जो युक्त होता है, वह सागार है, यह सागारही सागारिक है। इसे शय्यातर कहा गया है, इनके घरका आहार जो है, वह सागारिक पिण्ड है, इस सागारिक पिण्डको इसलिये वर्जित कहा है,कि यह सदोष होता है । जैसे कहा है
"तित्थयरपडिक्कुटो" इत्यादि ।
शय्यातरपिण्डका लेना तीर्थ करोने निषिद्ध किया है, अतः जो “जइ वि हु फासुगव्वं" छत्याहि
'આ ગાથાઓનો અર્થ સ્પષ્ટ છે. અગાર (દેષ) થી યુક્ત જે હોય છે. તેને સાગાર કહે છે. તે સાગાર જ સાગરિક છે. તેને શય્યાતર કહેવામાં આવેલ છે. જે સાધુએ જે શ્રાવકાદિના ઘરમાં આશ્રય લીધે હોય, તે ઘરના આહારને શય્યાતર પિડ અથવા સાગરિક પિડ કહે છે. તે સાગરિક પિંડને નિષેધ કરવાનું કારણ એ છે કે તે સદોષ હોય છે. કહ્યું પણ છે કે--
“ तित्थियरपडिक्कुट्ठो ४त्याहશય્યાતર ગ્રહણ કરવાને તીર્થંકરોએ નિષેધ કર્યો છે, તેથી જે સાધુ
श्री. स्थानांग सूत्र :०४