Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेनचरित्रं
11
Jain Educa
EREREREREREREREREREDEREI
॥ नमामि नित्यं गुरुरामचन्द्रम् ॥ ॥ नमामि वीरं गिरिसारधीरम् ॥ ॥ श्री गौतमस्वामिने नमो नमः ॥ विद्वद्वज्जनविभूषणपंण्डितप्रवरश्रीजिनसूरगणिवरविरचितम्
॥ श्रीरूपसेनचरित्रम् ॥
श्रीमन्तं विदुरं शान्तं । लक्ष्मीराज्यजयप्रदं । वीरं नत्वाद्भुतां पुण्य-कथां कांचिल्लिखाम्यहं ॥१॥ आरोग्यभाग्याभ्युदयप्रभुत्वं–सत्त्वं शरीरे च जने महत्त्वम् । तत्त्वं च चित्ते सदने च सम्पत्, संपद्यते पुण्यवशेन पुंसाम् ॥२॥
यथा श्रीमन्मथनरेन्द्रपुत्ररूपसेनस्य पुण्यं फलितं, तस्य कथा चेयं भरतक्षेत्रे मगधदेशे राज्यगृहाख्यं नगरमस्ति, तत्र यादववंशरत्नं श्रीमन्मथाभिधो राजा राज्यं करोति, तस्य च मदनावल्यभिधाना पट्टराज्यासीत्, राजा तु न्यायेन प्रजाः पालयति । अथान्यदा तत्र वर्षाकालः समायात:, तदा तत्र नगरसीम्नि शीतजलाभिधाना नदी जलपूरेण परिपूर्णा वहति स्म । अथ तस्मिन्नवसरे राजा तत्र क्रीडार्थं प्राप्तः । तत्र च तेनैका नौरानायिता । ततः स तां नावमुपविश्य तस्यां नद्यां क्रीडां कर्तुं प्रवृत्तः । तावता नदीमध्ये नदीपूरसंमुखमेकं पुरुषं
For Personal & Private Use Only
EDERERERERERERERERERERGI
श्रीरूपसेन
चरित्रं
11
w.jainelibrary.org
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124