Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 20
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 828282828282828282828282 यत:- संतोषरित्रषु कर्तव्यः, स्वदारे भोजने धने । त्रिषु चैव न कर्तव्यो, दाने चाध्ययने 'तपे ॥२१॥ क्रमेण यौवनं प्राप्तौ तौ विनयविवेकचातुर्यादिगुणैः सर्वत्र प्रसिद्धौ जातौ; यत:गुणेषु यत्नः क्रियतां, किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभि-गर्गावः क्षीरविवर्जिताः ॥२२॥ अथ राजा तयोः पाणिग्रहणार्थं सर्वत्र कुलगुणादिभिस्तदनुरूपा: कन्या विलोकयामास । ___ इतश्च मालवदेशे धारानगर्यां प्रतापसिंहाख्यो राजा राज्यं कुरुते स्म; तस्य बहवः पुत्रा: सन्ति । तेषामुपरि चैका पुत्री वर्तते । सा कन्या च सर्वशास्त्रकलादिषु कुशलास्ति, क्रमेण तां यौवनवतीं दृष्ट्वा राजा तस्या अनुरूपवरार्थं गवेषणां करोति स्म । यत: विभूतिर्विनयश्चापि, विद्या वित्तं वपुर्वयः । विज्ञानं यस्य सप्तैते, ववा योग्यो वरः स हि ॥२३॥ तथा च-सुकुले योजयेत्कन्यां, विद्यां पात्रे नियोजयेत् । व्यसने योजयेच्छत्रु-मिष्टं धर्मे नियोजयेत् ॥२४॥ अथैकदा तदर्थं राज्ञा पृष्टेन मंत्रिणोक्तं हे स्वामिन् ! मन्मथराजांगजौ गजाविव स्कंधोद्धरौ बालावपि बहुगुणौ श्रूयमाणौ स्तः, यत:१. अकारान्तशब्दोऽयम् । XAURRURERERERURURURLAVA Jain Educa For Personal & Private Use Only Jaw.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124