Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 27
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 मन्मथराज्ञः पुत्रः, परदेशगतोऽत्र रूपसेनाख्यः । द्वादशवषैरेव हि, मिलिष्यति श्रीकलत्रयुतः ॥४०॥ एतद्विषये च सन्देहो नास्ति, यतो देवभाषितमन्यथा न भवति, तत् श्रुत्वा राज्ञो भृशं दुःखं संजातं, परिवारोऽपि सर्व: सशोकोऽभूत् । राजा सभायामपि नोपविशति, यतस्तेन गुणिना पुत्रेण विना सभा न शोभते, यत: एकेन वनवृक्षण, पुष्पितेन सुगन्धिना । वासितं तदनं सर्वं, सुपुत्रेण कुलं यथा ॥४१॥ एकेन राजहंसेन, या शोभा सरसो भवेत् । न सा बकसहस्रेण, सुपुत्रेण तथा कुलम् ॥४२॥ अहो तेनैव सुपुत्रेण मम कुलस्य ख्यातिर्जाताभूत् । अथ राजा पुनः पुत्रस्य कुशलागमनाय देवानां पूजोपहारधूपभोगादि मनुते । यत: आर्ता देवान्नमस्यन्ति, तपः कुर्वन्ति रोगिणः । निर्धना विनयं यान्ति, वृद्धाः स्युः शीलशालिनः ॥४३॥ पुन: स नृप: सर्वदा तद्विषये शास्त्रज्ञान् वैदेशिकांश्च पृच्छति, एवं स राजा रुपसेनकुमारं मनसा मनागपि न विस्मरति, यत: 282828282828282828282828 ॥ १४ ॥ Jain Educati For Personal Private Use Only Jaw.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124