Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
||
कूर्मापुत्रचरित्रं
Jain Educ
RERERERERERERERERERERERx
भरतक्षेत्रान्तर्वतिनो वैताढ्यपर्वतादिहागताः सन्ति । राजा प्राह-भगवन् ! तस्मिन् वैताढ्यपर्वतेऽधुना कोऽपि चक्रवर्ती वा केवली वर्तते नवा ?, जिनेश्वरः कथयति । हे राजन् ! अधुना भरतक्षेत्रे कोऽपि चक्रवर्ती नास्ति । परन्तु गृहवासस्थितः कूर्मापुत्रनामा एकः केवली वर्तते । इति श्रुत्वा जातसन्देहो राजा पुन: पप्रच्छ । भगवन् ! केवली सन्नपि गृहवासे तिष्ठति किमु ? | भगवान् उवाच - राजन् ! कुर्मापुत्रः केवली तु स्वमातृपितृप्रतिबोधहेतवे गृहवासे वर्तते । तदा चारणमुनय ऊचुः भगवन् अस्माकमपि कदापि केवलज्ञानं भविष्यति नवा ? प्रभुणाऽभाणि - युष्माकंस्वल्पकालानन्तरं केवलज्ञानं समुत्पत्स्यते हे स्वामिन् हे शिवगामिन् ! अस्माकं कदा भविष्यति केवलज्ञानम् ?
इति कथिते सति जगदुत्तमनामजिनेश्वर अवोचत । यदा कूर्मापुत्र युष्माकं - महाशुक्रविमानकथां स्वयं कथयिष्यति तदा भोः विद्याधराः ! केवलं भविष्यति । सर्वेपि चारणमुनयो जिनेश्वरं नत्वा कूर्मापुत्रकेवलिनमुपजग्मुः । तदा कूर्मापुत्रः स्वयमेव भो मुनयः पूर्वं वयं महाशुक्राख्यदेवलोकविमाने एवंविधं सुखमास्वदयामासुरिति कथयति सति तद्वर्णनश्रुतमात्रेणैव समुत्पन्नजातिस्मरणास्ते पूर्वभवं स्मृतवन्तोऽनन्तरं क्षपकश्रेणावारुरुहुः ।
For Personal & Private Use Only
REDEREREREREREREREDERERY
कूर्मापुत्र
चरित्रं
॥ १०६ ॥ w.jainelibrary.org
Loading... Page Navigation 1 ... 117 118 119 120 121 122 123 124