Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 72
________________ श्रीरूपसेनचरित्रं ॥ RERERERERERERERERERERERE समागत्य तस्यैव वटवृक्षस्यैकायां शाखायां स्थितौ । इतः स योगी तत्स्थानं दृष्ट्वा बाढं रुदितुं लग्नः योगिन्या वारितोऽपि स रुदनतो न तिष्ठति । तदा योगिन्या पृष्टं हे स्वामिंस्त्वमस्यां वेलायामेतस्मिन् रौद्रे स्थानके कस्माद्रुदनं करोषि ? तेनोक्तं हे प्रिये ! त्वमेतद् वृत्तान्तं शृणुअस्मिन्नेव वटवृक्षे वयं चत्वारो योगिनः समसुखदुःखाश्चतुशतवर्षाणि यावत्स्थिता । ध्यानतुष्टदेवतार्पितकन्थादिवस्तुचतुष्टयप्रसादान्महासुखं चान्वभवाम, परमेकदा कोऽपि धूर्तोऽत्र समागत्यास्मान् वञ्चयित्वा महाप्रभावयुतं तद्वस्तुचतुष्टयं च गृहीत्वा पलायितः, अस्मिन् स्थाने चेत्यादिस्मरणतो मम रुदनं समागतम् । अतो हे प्रिये जगति कस्यापि विश्वासकरणं न युक्तं, यतः - न विश्वसेदमित्रस्य, मित्रस्यापि न विश्वसेत् । कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥ १३८ ॥ तेन धनाधिगमनादहं रोदिमि, तत् श्रुत्वा योगिन्योक्तमथारण्यरुदितेन किं स्यात् ? यतः भवितव्यं भवत्येव, कर्मणामीदृशी गतिः । विपत्तौ किं विषादेन, सम्पत्तौ हर्षणेन किम् ॥ १३९॥ किंच तद्वस्तुभ्योऽपि कस्याप्युपकार एव भविष्यति, लक्ष्म्याः फलमप्येतदेव, नो चेद्विनाशः स्यात्, उक्तं च For Personal & Private Use Only REDEREREREDERERERERERERY श्रीरूपसेन चरित्रं ।। ५९ ।। jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124