Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेनचरित्रं
||
Jain Educat
REDEREREREDEREREREREDERY
दानं भोगो नाश - स्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुंक्ते, तस्य तृतीया गतिर्भवति ॥१४०॥
यदि
धनं नश्यति पुत्रोऽपि, विपद्य क्वापि गच्छति । नहि शक्या गतिर्ज्ञातुं धनस्य निधनस्य च ॥ १४१ ॥ वनकुसुमं कृपणश्रीः कूपच्छाया सुरंगधूलिश्च । तत्रैव यान्ति विलयं, मनोरथा भाग्यहीनानाम् || १४२॥ कीटिकासञ्चितं धान्यं, मक्षिकासञ्चितं मधु । कृपणैः सञ्चिता लक्ष्मीरन्यैस्तु परिभुज्यते ॥ १४३॥ तेन हे स्वामिंस्त्वया दुःखं न करणीयं, पुनस्तया योगी पृष्टः, हे स्वामिन्नियन्ति वर्षाणि यूयमत्र स्थितास्तदात्र कापि मूलिका जटिका वा भवद्भिराश्चर्यकारिणी दृष्टा न वा ? तदा योगी प्राहास्मिन् प्रदेशे चैक एवंविधो वृक्षोऽस्ति यस्याघ्रातया मूलिकया मनुष्यो मर्कटो भवेत्, तत् श्रुत्वा सा प्राह हे स्वामिन् यया मूलिकया मनुष्योऽपि पशुत्वं प्राप्नुयात्तया मूलिका किं प्रयोजनम् ? पुनर्योगी प्राह हे प्रिये द्वितीयाप्यत्रैकैवंविधा मूलिकास्ति यया चाघ्रातया मर्कटोsपि मनुष्यः स्यात्, ततो योगिन्या प्रेरितो योगी तन्मूलिकाद्वयं गृहीत्वा स्वपत्नीयुतोऽन्यत्र ययौ । अथायं सर्वोऽपि वृत्तान्तो जागरुकेण रूपसेनकुमारेण श्रुतो दृष्टश्च । ततो विस्मितेन कुमारेणापि
For Personal & Private Use Only
RERERERERERERERERERERERY
श्रीरूपसेन
चरित्रं
॥ ६० ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124