Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
कूर्मापुत्रचरित्रं
॥ १०१ ॥
•
Jain Educat
ERERERERERERERERERERERY
षड्जीवनिकायानां सम्यक् पालनमेव प्रथमो धर्म इति कथयामासुः । यतः सर्वेष्वपि महाव्रतेष्वहिंसापालनमेव मुख्यं व्रतं । दशवैकालिकसूत्रे श्रमणभगवान् श्रीमहावीरस्वामी सर्वजीवेषु विशेषतो दयालुत्वमेव मुख्यो धर्म इति कथयामास । उपदेशमालायामपि रहितषण्णिकायदयः पुरुषो न चारित्री नवा गृहस्थः । अपि च यतिर्धमाभ्रष्टः पुरुषो गार्ह्यस्थादपि भ्रष्टो भवति । इति मेघगर्जितानुकुलवतीं वाणीं श्रुत्वा राज्ञ्या मनोमयूर उल्ललास । तदनन्तरं दोहदस्य पूर्णत्वेन संपूर्णसर्वाङ्गसुन्दरं बालं शुभदिने सा सुषुवे ।
दिवि देवगणाधिपाग्रहादमरीणामिव वाद्यपूर्वकम् । भुवि नृत्यविधिं समाचरत्सुषमाशालिविलासिनीजनः ||१०|| चतुरचित्तचमत्कृतिमादधत् सुमनसां समिताविव संस्तवम् । अलपदारचिताऽलघुनिः स्वनं नृपसभान्तरपि किल पाठकः || ११|| तदनन्तरमस्य पितृभ्यां दोहदानुस्मरणपूर्वकं कुमारस्य धर्मदेव इति नाम निर्ममे । तथैवापरं कूर्मादेव इति नामाऽपि नामकरणसंस्कारावसरे निर्मितवन्तौ एतावुभे तस्य नाम्नी सार्थके प्रसिद्धि
For Personal & Private Use Only
FREREREREREREREREREREREI
कूर्मापुत्र
चरित्रं
॥ १०१ ॥
ww.jainelibrary.org
Loading... Page Navigation 1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124