Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
8282828282828282888888888
किं च हे राजन् संसारसमुद्रतारिणी श्रीशत्रुञ्जयतीर्थयात्रापि दुर्लभास्ति । यत:एकैकस्मिन् पदे दत्ते शत्रुञ्जयगिरिं प्रति । भवकोटीसहस्राणां, पातकानि प्रयान्ति हि ॥१७८॥ श्री तीर्थपान्थरजसा विरजीभवन्ति, तीर्थेषु बम्भमणतो न भवे भ्रमन्ति । तीर्थव्ययादिह नराः स्थिरसम्पदः स्युः-स्तीर्थार्चनादिह पुनर्जगदर्चनीयाः ॥१७९॥
सदा शुभध्यानमसारलक्ष्म्या:, फलं चतुर्धा सुकृताप्तिरुच्चैः ।
तीर्थोन्नतिस्तीर्थकृतां पदाप्ति-र्गुणा हि यात्राकरणे स्युरेते ॥१८०॥ इत्यादि गुरुपदेशं श्रुत्वा सत्त्वाधिको राजा हृष्ट: सन् कथयामास, हे भगवन्नत: परं शत्रुञ्जयतीर्थयात्रां कृत्त्वैवाहं दुग्धदध्यादि भोक्ष्ये, इत्यभिग्रहं गृहीत्वा स गुरुन् वन्दित्वा गृहे गतः । तत: स मन्मथराजा परिवारेण सह महा तीर्थयात्रायै चलित:, स्थाने स्थाने च जिनपूजादिमहोत्सवं कुर्वन् क्रमेण स शत्रुञ्जयगिरौ प्राप्तः, तत्र परिवारयुतो महताडम्बरेण तं तीर्थाधिराजं त्रि:प्रदक्षिणीकृत्य श्रीयुगादिजिनमन्दिरे स्नात्रादिपूर्वकमष्टाहिनकामहोत्सवं कृतवान् । ततस्तेन तत्र भोजनवस्त्रादिदानपुरस्सरं श्री चतुर्विधसङ्घस्य भक्तिर्महताडम्बरेण कृता । इतस्तत्र
828282828282828282828282
Jain Educat
For Personal Private Use Only
nw.jainelibrary.org
Loading... Page Navigation 1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124