Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
कूर्मापुत्रचरित्रं
॥ ९१ ॥
Jain Educat
RERERERERERERERERERERERE:
शोभितवपुष्मान् कषपट्टपतितस्वर्णरेखेव देदीप्यमानशरीरकान्तिः - दीप्तेनोग्रेण च तपसा युक्त:उग्रबह्मचर्यवान् -स्नानाद्यकरणेन शरीरेऽपि निर्मम:- तेजेलेश्यादिलब्धिमान् चतुर्दशपूर्वविद्यापारंगत:मुनिपञ्चशतीसेवितः-षष्ठाष्टमतपश्चरणकर्मठश्चाभूत् । स उत्थाय त्रिः प्रदक्षिणीकृत्त्य भगवन्तं श्रीमहावीरं पप्रच्छ, भो भगवन् ! स कूर्मापुत्रः कोऽभूत् ? केन वा प्रकारेण शुभं भावयन् अनन्तमुत्तमंनिर्व्याघातं-निरावणं-समग्रं परिपूर्णञ्च केवलज्ञानं कथमुत्पादयामास । तत् कृपां विधाय भवान् कथयतु । तच्छ्रुत्वा श्रमणभगवान् श्रीमहावीरो योजनगामिन्याऽमृतवर्षिण्या वाण्या वदति स्म । भो गौतम ! त्वमाश्चर्यकरं कूर्मापुत्रचरितं सावधानमनाः शृणु, अस्त्यस्मिन् जम्बूद्वीपान्तर्वर्तिनि भरतक्षेत्रे दुर्गमपुरं नाम नगरम् । तत्र स्वप्रतापतापिततपनो द्रोणो नाम राजा राज्यं करोति स्म । शङ्करस्य पार्वतीव वासुदेवस्य लक्ष्मीरिव तस्य द्रुमस्य द्रोणा नाम्नी पट्टराज्यासीत् । दम्पत्योस्तयोर्मनोहररूपजितमनोभूरगण्यगुणनिधिः, सकलजनाधारभूतो दुर्लभाख्यः पुत्रोऽभवत् । ततः क्रमेणातिक्रान्तबालभावः स दुर्लभः मदवर्धकं यौवनं राज्यञ्च लब्ध्वा कन्दुकानिवान्यान् बालकानाकाशे क्षिप्त्वा चिक्रीड । एकदा तत्र नगरोपान्तस्थे दुर्गिलाख्य उद्याने सुलोचनो नाम
For Personal & Private Use Only
REDERERERERERERERERERERE!
कूर्मापुत्र
चरित्रं
॥ ९१ ॥
v.jainelibrary.org
Loading... Page Navigation 1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124