Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेन
श्रीरूपसेन
चरित्रं
चरित्रं
282828282828282828282828
परत्र च सुखं भविष्यति, यत:
अक्षतान् ढौकयेद्योऽत्र, देवाग्रे भक्तिपूर्वकम् । अखण्डसुखमाप्नोति, स्त्रीपुत्रधनसंयुतम् ॥१८२॥ सैव भूमिस्तदेवाम्भः, पश्य पात्रविशेषत: । आमे मधुरता याति, कटुत्वं निम्बपादपे ॥१८३॥ यावन्ति रोमकूपाणि, पशुगात्रेषु भारत ! । तावद्धर्षसहस्राणि, पच्यन्ते पशुघातकाः ॥१८४॥ चत्वारो नरकद्धाराः, प्रथमं रात्रिभोजनम् । परस्त्रीगमनं चैव, सन्धानानन्तकायिके ॥१८५॥
इति श्रुत्वा पापभीरुणा त्वयापि ते चत्वारो नियमा: सम्यक्पालिताः । एकदा च मार्गे गच्छत: साधोस्त्वया भावपूर्वकं घृतगुडमिश्रा: पूपका: प्रतिलाभिताः, तथैव तस्य सुपात्रदानस्य त्वयानुमोदनापि कृता । उक्तं च
आनन्दाश्रूणि रोमाञ्चो, बहुमानं प्रियं वचः । किञ्चानुमोदना पात्रे, दानभूषणपञ्चकम् ॥१८६॥ दाने चैतानि दूषणानिअनादरो विलम्बश्च, वैमुख्यं विप्रियं वचः । पश्चात्तापश्च पञ्चामी, सद्दानं दूषयन्ति हि ॥१८७॥ एकदा तव श्वशुरस्त्वत्पत्न्या आनयनार्थं तव गृहे समागतः, तदा त्वयोक्तमहं तां नैव
282828282828282828282828
Jain Educat
For Personal Private Use Only
winnebay.org
Loading... Page Navigation 1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124