Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
282828282828282828282828
न हिंसासदृशं पापं, त्रैलोक्ये सचराचरे । हिंसको नरकं गच्छेत्, स्वर्ग गच्छेदहिंसकः ॥११०॥ स्कन्दपुराणेऽप्युक्तं
इह चत्वारि दानानि, प्रोक्तानि परमर्षिभिः ।
विचार्य नानाशास्त्राणि, शर्मणेऽत्र परस्त्र च ॥१११॥ भीतेभ्यश्चाभयं दानं, व्याधितेऽभ्यस्तथौषधम् । देया विद्यार्थिनां विद्या, देयमन्नं क्षुधातुरे ॥११२।। ज्ञानवान् ज्ञानदानेन, निर्भयोऽभयदानतः । अन्नदानात्सुखी नित्यं, निर्व्याधिरौषधाद्भवेत् ॥११३।।
अथ ममैकस्याप्यन्यायवत: कृते एतेषां सर्वेषामपि मरणं भविष्यति, स्त्रीहत्यापातकं च लगिष्यति, तदानेन जीवितेनापि किं ? यत:
अमेध्यमध्ये कीटस्य, सुरेन्द्रस्य सुरालये । समाना जीविताकांक्षा, तुल्यं मृत्युभयं द्रयोः ॥११४॥ अथैतेषां सर्वेषामपि जीवानामहं रक्षां करोमि । यत:
इक्कस्स कए नियजीवि-अस्स बहुआओ जीवकोडीओ ॥ दुक्ने ठवंति जे पुण ताण किं सासयं जीअं ॥११५।।
RURSASANASANAYASASAYASAX
॥ ४७ ॥
JninEduc
i
nal
For Personal Private Use Only
IMw.jainelibrary.org
Loading... Page Navigation 1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124