Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 58
________________ श्रीरूपसेन चरित्रं श्रीरुपसेन चरित्रं RURUKURURURURURURURURURU परकीयं दुःखं स्वायत्तीकृतं । अथ राज्ञः सकाशात्कथं छुटिष्यते ? एवं ते आरक्षकास्ता वेश्याश्च भृशं विलक्षा जाता: । अथ राजा तु कोपाज्जाज्वल्यमानस्वान्त: साक्षात्कृतान्त इव सभायामागत्य ता वेश्या: समाहूयोवाच, अरे वेश्या युष्मद्भिरप्यहं मासं यावद्विप्रतारित:, अथ पश्यत मत्कोपफलम् ! इत्युक्त्वा राजा तलारक्षकमाकार्योक्तवान्, भो तलारक्ष ! एता: सर्वा अपि वेश्या: सर्वानारक्षकांश्च पुरमध्ये विडम्ब्य गृहसर्वस्वग्रहणपूर्वकं शूलायामारोपय ! अथात्र विषयेऽहं पुनर्न प्रष्टव्यः, राज्ञ इत्यादेशं श्रुत्वा सभाजना अपि खेदं प्राप्ताः सन्त इति चिन्तयामासुः माता यदि विषं दद्यात्, पिता विक्रयते सुतम् । राजा हरति सर्वस्वं, पूत्कर्तव्यं ततः क्व च ॥१०३॥ अथ सा वार्ता नगरमध्येऽपि प्रसिद्धा जाता । लोका: परस्परं वदन्ति यदेकेन केनापि पापं कृतं, अनर्थस्त्वयं सर्वेषामप्यभवत्, तथा चोक्तं रावणेन कृते पापे, राक्षसानां तु कोटयः । हता: श्रीरामभक्तेन, कुपितेन हनूमता ॥१०४॥ अथ मन्त्रिभी राज्ञे विज्ञप्तं, हे स्वामिन्नेतासां वेश्यानां वधकरणे हि महान् दोषोस्ति, शास्त्रोऽपि स्त्रीणां वधो निषिद्धोऽस्ति, तथाहि YRYYRYYYYYYYYY ॥ ५५ ॥ For Personal Private Use Only -pinelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124