Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 59
________________ श्रीरूपसेनचरित्रं ॥ ४६ Jain Educati DERERERERERERERERERERERE समणा गावो वेसा, इत्थीओ बालरोगिबुड्ढा य । एए न हु हंतव्वा, कयावराहावि लोएवि ।। १०५ ।। तत् श्रुत्वापि कुपितेन राज्ञा मन्त्रिवचो न मानितम्, प्रत्युत कर्कशवचनैस्तेन मन्त्र्यपि तर्जितः । पुनर्मन्त्रिणोक्तं, हे स्वामिन् मया त्वेतद्भवतो हितार्थमुक्तमस्ति, अतो भवता मह्यं प्रत्युत कर्कशवचनैस्तर्जनं न युक्तं यतः विरज्यते परिवारो, नित्यं कर्कशभाषया । परिवारे विरक्ते तु प्रभुत्वं हीयते नृणाम् ॥ १०६ ॥ इतश्चतुष्पथमध्ये महान् कोलाहलो जातः, बहवो लोकास्तत्र मिलिताः, भयभीताः परस्परं कथयन्ति, अरे एतेषां चौराणां समीपे स्थातुमपि युक्तं न, यतः सर्वथा चौरसंगो हि, विपदे व्रतशालिनाम् । जलहारिघटीपार्श्वे, ताड्यते पश्य झल्लरी || १०७ ॥ तावता स रूपसेनकुमारोऽपि नगरकौतुकानि विलोकयंस्तत्र समागत:, लोकानां हाहाकारं श्रुत्वा चतुर्दशशतमनुष्याणां वधं च विज्ञाय तस्य मनसि दया समुत्पन्ना । यतःधर्मो जीवदयातुल्यो, न कोऽपि जगतीतले । तस्मात् सर्वप्रयत्नेन, कार्या जीवदया नृभिः || १०८॥ एकस्मिन् रक्षिते जीवे, त्रैलोक्यं रक्षितं भवेत् । घातिते घातितं तद्धि तस्माज्जीवान्न घातयेत् ॥ १०९ ॥ For Personal & Private Use Only RERERERERERERERERERERERE श्रीरूपसेन चरित्रं ॥ ४६ ॥ nelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124