Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
॥
श्रीरूपसेनचरित्रं
GAGAGAGAGAGAGAGRERERER
Jain Education International
तं क्षणमपि नैव विस्मरामि, अथ हे सखि त्वया ममापराधः क्षन्तव्यः, अद्य रात्रावहं प्राणत्यागं करिष्यामि इत्यादि कथयित्वा सा पवनं प्रति जगाद -
पवन सुणे एक वातडी, हवे होइस हुं छार । तिण दिसे उडाडजे, जिण दिसि होय भरथार ॥ १३१ ॥ इत्यादि प्रलप्य सा स्वपतिस्नेहेन बाढं विलपितुं लग्ना, यतः
स्नेहमूलानि दुःखानि, रसमूलाश्च व्याधयः । लोभमूलानि पापानि, त्रीणि त्यक्त्वा सुखी भव || १३२ || इत्यादि श्रुत्वा सा मालिनी तां कनकवतीं कुमरणाद्वारयामास, हे सखि ! यदि त्वं मदुक्तं करिष्यसि तदाहं ते कथयामि यत्त्वया मरणं न चिन्त्यं यतो जीवन्नरो भद्रशतानि पश्यति, नृपपरीक्षितस्नेहगंगापतिमन्त्रीश्वरवत्, तद्यथा -
कस्यचिन्नृपस्यैको मन्त्रीश्वर आसीत्, तस्य मन्त्रीश्वरस्य गंगाभिधाना पत्नी बभूव, तयोर्दम्पत्योरन्योन्यं महान् स्नेहो बभूव, तयोस्तत्स्वरूपं केनापि राज्ञोऽग्रे निवेदितम् । एकदा तत्परीक्षाकरणकौतुकिना राज्ञा स मंत्रीश्वरः कटके स्वसार्धं गृहीतः, अथ मन्त्री प्रयाणे प्रयाणे स्वप्रियायै गंगायै स्नेहलेखान् प्रेषयामास । अथैकदा राज्ञा तत्स्नेहपरीक्षार्थं स्वसेवकसार्थे गंगायै
For Personal & Private Use Only
KAGREREREREDERERERERURY
श्रीरूपसेन
चरित्रं
।। ५५ ।।
w.jainelibrary.org
Loading... Page Navigation 1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124