Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 42
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828888888 स वृत्तान्त: कथितः, तदा स यक्षः प्राह हे देवि ! सुष्टु जातं यत्त्वमखण्डिता तस्माच्छुटिता, अहं तु तेन वणिजा बहु कदर्थितोऽस्मि, तवृत्तान्तं शृणु ! अनेन वणिजा प्रवहणसंकटे मह्यमेको महिष: प्रतिपन्नोऽभूत, आगते च क्षेमेण यानपात्रे स एकं महिषमानीय तद्गलरज्जु मद्गले बद्ध्ध्या युगपद्वाद्यानि वादयामास । तदा स त्रस्तो महिषो मामपि मूलादुत्पाट्य मयां घर्षयन् धावितुं लग्नः, ततस्त्रुटितरज्जुरहं पथि पतितो लोकैरुत्पाट्य मत्स्थाने स्थापितः, तद्घर्षणक्षतानि त्वद्यापि मां बाधयन्तीत्युक्त्वा तेन देव्या: स्वांगगतघर्षणक्षतानि दर्शितानि, तानि च दृष्ट्वा सा चामुण्डादेव्यपि विलक्षीभूताऽक्षतांगं स्वात्मानं धन्यं मन्यमाना मौनं विधाय स्थिता । अतोऽस्यापि धूर्तस्य मन:परिणामो मया न ज्ञायते । अथ यदा सोऽत्रागमिष्यति तदा तं गृहमध्ये प्रवेष्टुमपि न दास्यामीति विचिन्त्य तया कुमारसत्कानि तानि वस्तूनि रोषाद् गृहपश्चाद्भागस्थे वाटके प्रक्षिप्तानि । इतस्तस्या मालिन्या: पार्श्वे एका प्रतिवेश्मिकी महिला समागता, तस्याः पार्श्वे तया तस्य धूर्तस्य स्वरूपं प्रोक्तं, प्राय: स्त्रीणां हृदये वार्ता न तिष्ठति, इत: स रूपसेनकुमारो नगरकौतुकानि विलोक्य तस्या गृहे समागतः, तदा सा मालिनी तेन RSASASRSASRYASRSASRSASR ॥ २९ ॥ Inn Educa For Personal Private Use Only ebay.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124